________________
समयार्थबोधिनी टीका प्र.श्रु. अ.५ उ.२ नारकीयवेदनानिरूपणम् ४२३ शत्रुमिव, यथाऽस्य नारकाः शत्रवो भवेयुस्तथा कृत्वा ते 'दंडेहि' दण्डैः । 'समारभंति' समारभन्ते-ताडयन्ति । सर्वदैव देदीप्यमानमेकं स्थानम् , निधत्तनिकाचितकर्मभिरुपनीतं भवति तेषां नारकजीवानाम् , तथा-घमावत एव तत्स्थानमतीवदुःखजनकम् । तस्मिन् हस्तौ पादौ च बन्धयित्वा शत्रुमिव नरकपाला: नारकिणं प्रक्षिपन्तीति ॥१३॥ मूलम्-भंजंति बालस्स वहेण पुटी सीसंपि भिंदति अओघणेहि। ते भिन्नदेहा फैलगं व तच्छा तत्ताहिं आराहिणियोजयंति॥१४॥ छाया-भञ्जन्ति बालस्य व्यथेन पृष्टिं शीर्पमपि मिन्दन्त्ययोधनः ।
ते भिन्नदेहाः फलकमिव तष्टास्तप्ताभिराराभिनियोज्यन्ते ॥१४॥ आशय यह है कि सर्वदा देदीप्यमान एक स्थान है । निधत्त और निकाचित पापकर्म करने वालों को वह स्थान प्राप्त होता है । स्वभाव से ही वह स्थान नारकियों को घोर पीडा पहुँचाने वाला है। वहां उनके हाथ और पग बांध दिये जाते हैं और ऐसी ताडना की जाती है मानो वे नारक परमाधार्मिकों के वैरी हों ॥१३॥ ___ 'भंजति' इत्यादि।
शब्दार्थ-- 'बालस्स-बालस्य' विवेकरहित नारक जीव की 'पुट्ठीपृष्टिम्' पृष्टभाग 'वहेण-व्यथेन दंडों के प्रहार से 'भंजंति-भञ्जन्ति' तोड देते हैं तथा 'अयोधणेहि-अयोधन' लोह के घनों से 'सीसंपि-शीर्षमपि' उनका मस्तक भी 'भिंदंति-भिन्दन्ति' तोड देते हैं 'भित्रदेहामिनदेहाः' जिनके अङ्ग चूर्ण कर दिये गये हैं ऐसे 'ते-ते' वे नारकि
તાત્પર્ય એ છે કે નરકભૂમિમાં સર્વદા દેદીપ્યમાન એક સ્થાન છે. તે સ્થાન ખૂબ જ ઉષ્ણ હોય છે. નિધત્ત અને નિકાચિત પાપકર્મો કરનારને તે સ્થાનમાં નારક રૂપે ઉત્પન્ન થવું પડે છે. નારકેને ઘેર પીડા પહોંચાડવાને તે સ્થાનનો સ્વભાવ છે. ત્યાં નારકની સાથે પરમધામિકેને વર્તાવ શત્રુના જે હોય છે. તેઓ તેમના હાથપગ બાંધીને તેમના પર દંડા આદિના પ્રહારો કરે છે. ૧૩
'भंजंति' त्याह
शहाथ –'बालस्स-बालस्य' वि २डित ना२४ अपना 'पुदी-पृष्टिम्' पाछनसामi 'वहेण-व्यथेन' हाथी भारीने 'भंजंति-भञ्जन्ति' ती छ तथा 'अयोधणेहि-अयोधनैः' सामना घोथी 'सीसपि-शीर्षमपि' तमनु' भरत ५५ 'भिदंति-भिन्दन्ति' ती हे छ, 'भिन्नदेहा-भिन्नदेहाः' मना मग
શ્રી સૂત્ર કતાંગ સૂત્ર : ૨