SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अग्नि व्रजन्ति अग्नेः समीपं प्राप्नुवन्ति (अभिदुग्गे तत्थ) अभिदुर्गे तत्र दह्यमानाः (सायं न लहती) सातं न लभन्ते-सुखं न प्राप्नुवन्ति (अरहियाभितावा) अरहिताभितापान् यद्यपि ते महातापयुक्ता एव (तह वि) तथापि ते नरकपालास्तान (तविति) तापयन्ति-तप्ततैलाग्निना दहन्तीति ॥१७॥ टीका-'तहि तस्मिन्नरके 'लोलणसंगाढे' लोलनसंप्रगाढे-लोलनेन इतस्ततः संचालनेन संपगाढे व्याप्ते नरकगर्ने, शीतार्ता नारकिजीवा: शीताऽपनयनाय 'गाढं सुतत्तं अगणिं वयंति' गाढं मुतप्तमग्नि व्रजन्ति-गाढं सातिशयं मुतप्तं अतिशयेन प्रज्वलितं अग्नि पति गच्छन्ति । ते पूर्वोक्ता नारकजीवाः 'तत्थ तत्रापि अग्नेः स्थाने 'अभिदुग्गे' अभिदुर्गे-अतिभयानके तस्मिन् दंदह्यमानाः सन्तः 'सायं न लहती' सातं न लभन्ते सात-सुखं न लभन्ते क्षणमपि प्रत्युत तत्र 'अरहिया भिताचा' अरहितो नैरन्तर्येण अभितापो महादाहो येषां ते अरहिनाभितापाः । अतिशयेन अग्निना तापिता अपि पुनरपि तत्रत्यपरमाधार्मिकः 'तहवी तर्विति' तथापि तापयन्ति-तप्ताऽग्निना तसतैलाग्निना गाढं यथा स्यात्तथा तान् तापयन्ति । ॥१७॥ अत्यन्त दुस्सह उस अग्नि से जलते हुए वे साता नहीं पाते, वरन् उस अग्नि में जलने लगते हैं। जलते हुए नारकों को परमाधार्मिक और अधिक जलाते हैं ॥१७॥ टीकार्थ--इधर उधर चलने से व्याप्त नरकरूपी उस गर्त खड्डे में शीत से पीड़ित होकर नारक जीव शीत (ठंडी) को हटाने के लिये अत्यन्त तप्त एवं जलती हुई अग्नि की ओर जाते हैं । अग्नि के उस अत्यन्त भयानक स्थान में भी उन्हें क्षण भर के लिए भी सुख प्राप्त नहीं होता। वहां प्रतिक्षण होने वाले घोर संताप से युक्त होने पर માટે અગ્નિની પાસે જાય છે, પરંતુ તે દારુણ અગ્નિની હુફ પ્રાપ્ત થવાને બદલે, તેમનાં અંગે દાઝવા માંડે છે. અગ્નિ વડે દાઝતા નારકને પરમાધામિર્કે અધિક દઝાડે છે. ૧ળા ટીકા–આમતેમ ફરતાં નારકેથી વ્યાપ્ત તે નરક રૂપી ગર્તામાં (ખાડામાં) અત્યંત ઠંડી લાગતી હોય છે, તે ઠંડીને દૂર કરવા માટે નારક જી અત્યન્ત તપ્ત અને પ્રજવલિત અગ્નિ તરફ જાય છે. અનિરુક્ત તે ભયાનક સ્થાનમાં પણ તેમને એક ક્ષણભર પણ સુખ મળતું નથી. ત્યાં તેમને ઉષ્ણુતા જન્ય દારુણું પીડાને અનુભવ કરવો પડે છે. ઠંડીથી બચવાને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy