SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५० सूत्रकृताङ्गसूत्रे यन्ति । केचन नरकपालाः स्मृतिविपनष्टान् त्रिशूलादिना आविध्य पृथिव्यां वेगेन पातयन्ति । नदीस्रोतोऽभिरुह्यमानाः तद्वेगेनैव गतस्मृतयः, इदानीं पुनखिशूलादिमिर्विद्धाः पृथिव्यां लुठन्तः का दशामधिगच्छन्तीति त एव जानन्ति केवलिनोवेति ॥९॥ मूलम्-केसि च बंधित्तु गेले सिलाओ उदगंसि बोलंति महालयंसि। कलंबुया वालय मुम्मुरे य लोलंति पंञ्चति अतत्थ अन्ने॥१०॥ छाया- केषां च बद्ध्वा गले शिलाः उदके ब्रोडयन्ति महालये । कलंबुका वालुकायां मुमुरे च लोलयन्ति पचन्ति च तत्र अन्ये ॥१०॥ स्रोत में बहते बहते ही उसके वेग के कारण वे स्मृति से रहित हो जाते हैं, अब जब उन्हें त्रिशूल आदि से भेदन किया गया और पृथ्वी पर गिरा दिया गया तो उनकी क्या दशा होतो होगी ? इस बात को या तो बही जाने अथवा केवली जाने ॥९॥ शब्दार्थ-'केसि च गले -केषांचित् गले' किन्हीं नारक जीवों के गले में 'सिलाओबंधित्तु-शिलाः बध्वा' शिलायें बांधकर 'महालयंसि उदगंसि-महालये उदके' अगाध जल में 'बोलंति-ब्रोडयन्ति' डुबाते हैं तथा 'तत्थ अन्ने-तत्राऽन्ये' दूसरे परमाधार्मिक वहाँ से उनको खींचकर 'कलंवुयावालुयमुम्मरे य लोलंति-कलंबुकावालुकायां मुम्मुरे च लोलयन्ति' अत्यंत तपी हुई बालु और मुर्मुराग्नि में इधर उधर फिराते हैं और 'पचंति-पचन्ति' पकाते हैं ॥१०॥ વહેતા જ તેના વેગને કારણે તેઓ સ્મૃતિરહિત થઈ ગયા હોય છે. તે ત્રિશૂળ આદિ ભોંકી દઈને નીચે પછાડવામાં આવેલા તે નારકની કેવી દશા થતી હશે, એ વાત તે તે નારકો જ જાણતા હશે અથવા કેવળી ભગવાન જાણતા હશે. પલા -केसि च गले-केषांचित् गले' 2 ना२४ वोन Hi 'सिलाओ बंधित्तु-शिलाः बद्ध्वा' शिवायो मांधाने 'महालयंति उदगंसिमहालये उदके' 14 पाएमा 'बोलंति-ब्रोडयन्ति' मा छ. तथा 'तत्थ अन्ने-तत्रान्ये' मी ५२माधामि । तेभने स्याथी भयान 'कलंबुयावालुय. सम्परे य लोलंति-कलंबुकावालुकायां मुर्मुरे व लोलयन्ति' सत्यत तपेली देतीमा તેમજ મુમુરાગ્નિમાં અર્થાત્ ધુમાડા વિનાના અંગારાગ્નિમાં આમતેમ ફેરવે छ, भने 'पच्चति-पचन्ति' राधे छे. ॥१०॥ શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy