SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३२ सूत्रकृताङ्गसूत्रे (आसुपन्ने) आशुप्रज्ञः-सर्वत्र सदोपयोगवान (इणमोऽब्बवी) इदं वक्ष्यमाणमब्रवीत् (दुहमट्टदुग्ग) दुःखमर्थदुर्गम्-दुःखस्वरूपं दुःखेन लंघयितुं योग्यम् असर्वज्ञैरज्ञेयं (आदीणियं) आदीनिकम् अत्यन्तदीनजीवनिवासस्थान (दुकड़ियं) दुष्कृतिकदुष्कृतं विद्यते येषां तत्सबन्धि (पुरत्था) पुरस्तात्-पूर्वजन्मनि नरकगतियोग्यं यत् कृतं कर्म तत् (पवेदइस्स) प्रवेदयिष्यामि कथयिष्यामि इति ॥२॥ टीका- 'एवं' एवम् अनन्तरोक्तम् , हे जम्बूः ! विनयपूर्वकं मया पृष्टः 'महाणुभावे' महानुभावः महान् चतुस्त्रिंशदतिशयरूपः, पश्चत्रिंशद्वाणीरू' : अनुभावो माहात्म्यं यस्य स महानुभावः 'कासवे' काश्यप:-काश्यपगोत्रोत्पन्नो महावीरः 'आसुपन्ने आशुप्रज्ञः आशु-शीघ्रतरा सर्वत्रोपयोगात् प्रज्ञा विद्यते यस्यासौ आशुप्रज्ञः सर्वत्र सदोपयोगवान् ‘इणमो' इदं वक्ष्यमाणम् 'अब्बची' अब्रवीत् , किमब्रवीत् तंत्राह-'दुहमठ्ठदुर्ग' दुःखम् दुःखस्वरूपम् तीवाऽसमाधियुक्तत्वात् तथा-अयदुर्गम्अर्थेन-वर्णनाशक्यरूपेण दुर्राम्-विषयम्-उज्ज्वलायेकादशविधवेदनाकुलत्वात् , तत्र-उज्ज्वला-तीबानुभावात्मकर्षत्वात् १, बला-बलवती-अनिवार्यत्वात् २, भगवान् ने इस प्रकार प्रतिपादन किया था-नरक दुःखस्वरूप है और असर्वज्ञ (छमस्थ) जीव उसे पूरी तरह जान नहीं सकते। वह अत्यन्त दीन तथा पापी जीवों का निवासस्थान है। पूर्व में उपार्जित नरकगति के योग्य जो कर्म है, यह सब मैं कहूंगा ॥२॥ टीकार्थ-हे जम्बू ! विनय पूर्वक मेरे पूछने पर महानुभाव अर्थात् चौतीस अतिशयों और पैंतीस वाणी के गुणोंवाले भगवान् काश्यप गोत्र में उत्पन्न तथा सदा सर्वत्र उपयोगवाली प्रज्ञा से युक्त भगवान् ने यह कहा था-नरक तीव असमाधि वाले हैं तथा अर्थदुर्ग हैं । अर्थदुर्ग का अर्थ यह है कि वे नरक वर्णन नहीं करने योग्य उज्ज्वलता आदि ग्यारह प्रकार પ્રકારનું પ્રતિપાદન કર્યું હતું-નરક દુઃખસ્વરૂપ છે. અસર્વજ્ઞ (ક્વસ્થ) જીવ તેના સ્વરૂપનું પૂરેપૂરું જ્ઞાન ધરાવતું નથી. તે અત્યત દીન અને પાપી જીવનું નિવાસસ્થાન છે. તે જીવે એ નરકગતિને યોગ્ય જે કર્મોનું પર્વ ઉપાन ४२ छ, ते हवे ट ४३ छु' ॥२॥ ટીકાર્થહ જબૂ! વિનયપૂર્વક પૂછવામાં આવેલા તે પ્રશ્નને મહાનુભાવ (એટલે કે ચેત્રીશ અતિશયથી અને વાણીના પાંત્રીશ ગુણોથી યુક્ત.) કાશ્યપ ગેત્રમાં ઉત્પન્ન થયેલા, સમસ્ત પદાર્થોમાં સદા ઉપયુક્ત પ્રજ્ઞાથી સંપન્ન મહાવીર પ્રભુએ આ પ્રમાણે ઉત્તર આપ્યો હતો-તે નરકો તીવ્ર અસમાધિવાળાળા છે, તથા અર્થ દુર્ગ છે. “અર્થદુર્ગ' પદને અર્થ આ પ્રમાણે સમજ -અવર્ણનીય ઉજજવલતા આદિ અગિયાર પ્રકારની વેદના શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy