SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि० ३०१ वेणीसंयमनाय-ऊर्णामयं कंकणं चऽऽनीय सर्पय । 'आदंस' आदर्शकम् तदपि दर्पणं मुखविलोकनाय मामय देहि, तथा 'दंतपक्वालग' दन्तप्रक्षालनकं दन्ताः प्रक्षालयन्ते येन तदन्तपक्षालनकम्, दन्तकाष्ठं प्रवेशय आनयेति ॥११॥ मूलम्-पूर्यफलं तंबोलयं सूईसुत्तगं च जाणाहि । कोसंच मोयमेहाए सुप्पुक्खलगं च खारगालणंच॥१२॥ छाया-पूगीफलं च ताम्बूलकं सूचीसूत्रक च जानीहि । कोशं च मोयमेहाय शूर्पोखलं च क्षारगालनकम् ॥१२॥ अन्वयार्थः-(पूयफलं तंबोलयं) पूगीफलं तांबूलं नागवल्लीदलं (सुईसुत्तगं च जाणाहि) सूची मूत्रच सूच्यर्थ वा मूत्र जानीहि-आनय (मोयमेहाए) मोकमेहाय प्रस्रवणाय (कोसं) कोशं च पात्रमानय (सुपुक्खलगं च) शूर्पोखलं च (खारगालणं च) क्षारगालनं च-पात्रमानयेति ॥१२॥ दो। वेणी बांधने के लिये ऊन का कंकण (जाली ला दो । मुख देखने के लिये दर्पण ला दो। दांत साफ करने के लिए दातोन या मंजन लाकरदो ।११। __ शब्दार्थ-'पूयफलं तंबोलयं-पूगीफलं ताम्बूलं, सुपारी और पान 'सुईसुत्तमं च जाणाहि-सूचिसूत्रं च जानीहि' तथा सूई और दोरा लायो 'मोयमेहाय-मोकमे हाय' पेसाय करने के लिये 'कोसं-कोश' पात्र लाओ 'सुप्पुक्खलगं च-शूझेखलनं च' सूपडा और उखल लाओ एवं 'खारगालणं च-क्षारगारानं च' साजी आदि खार गालने के लिये बर्तन शीघ्र लाकर दो॥१२॥ ___अन्वयार्थ-मेरे लिये सुपारी, पान, सुई धागा, लघुशका निवारण करने का पात्र, सूपडा, ऊखल तथा खार गलाने का पत्र भी लाओ॥१२।। માટે ઊનની ગુંથણવાળી જાળી મંગાવે છે. વળી પિતાના દાંતની સફાઈ માટે દાતણ અને દત્તમંજન પણ લાવી આપવાનું કહે છે. ૧૧ - पूयफल त पोलय-पूगीफल तो बूल' सारी मने पान 'सुई सुत्तगं च जाणाहि-सूचीसूत्र च जानीहि' तथा सो भावी मापी. मोयमे हाय-मोकमेहाय' पेशाम ४२११ भाट 'कोसं-कोशम्' पात्र सावी मापी. 'सुप्पुक्खलगं च-शूपोस्खलनं च सूपडं म२ मांडणुश दापी मापा, तभ०४ खारगालणं चभारगालनं च' 9 मा १२ ॥७५ानु पास थी भने सावी माप।१२। તે સ્ત્રી બીજી કઈ કઈ વસ્તુઓ મંગાવે છે, તે સૂત્રકાર હવે પ્રકટ કરે - 'मारे भाट पान, सौपारी, साय, २१, मा auी 1. पेशाम १२५॥ શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy