________________
२३४
सूत्रकृताङ्गसूत्रे 'संथवं' संस्तवं परिचयम् । अनागर आमिः संपर्क परिचयं प्रत्यासत्तिरूपं नैव कदाचिदपि कुर्यात् । तदुक्त-निशीथप्रथमोद्देशके
_ 'णवि भइणीई जुज्जइ, रति विरहम्मि 'संवासो' (गाथा ५५६) नापि भगिन्या युज्यते रात्रौ विरहे (एकान्ते) संपास' तथा लौकिकेऽप्युक्तम्
'मात्रा स्वत्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥१॥ तस्मात् सर्वामिरेव स्त्रोत्वजातिविशिष्टाभिः शिष्टाऽशिष्टाभिरिष्टाऽनिष्टाभिः सह परिचयं सहवासं वा कस्मिन्नपि काले देशे वा स्वल्पं महान्तं वा कार्यविशेषन रक्खे । गाथा में आए हुए 'वा' शब्द से यह विदित होता है कि उम्र में छोटी स्त्रियों के साथ भी सम्पर्क न रक्खे ।
निशीथ सूत्र के पहले उद्देशे में कहा है-' वि भइणीई' इत्यादि एवं लौकिक में भी कहा है 'मात्रा स्वस्रा' इत्यादि। ___ "माता, बहिन और पुत्री के साथ भी एकान्त में नहीं बैठना चाहिए । इन्द्रियां बडी थलवान होती हैं। वे विद्वान् पुरुष को भी अपनी ओर आकर्षित कर लेती हैं" ॥१॥ __ अतएव स्त्रीत्व जाति से युक्त जो भी हैं, चाहे वे शिष्ट हो या अशिष्ट हों, इष्ट हों या अनिष्ट हों, उनके साथ परिचय अथवा सहवास कहीं भी कभी थोडा अथवा बहुत किसी भी प्रयोजन से नहीं करना જોઈએ નહીં. ગાથામાં પ્રયુક્ત થયેલા “વા’ પદ દ્વારા એ સૂચિત થાય છે કે તેણે નાની ઉમરની સ્ત્રીઓ-બાલિકાઓ-સાથે પણ સંપર્ક રાખવો જોઈએ नही. निशीथ सूत्रन ५ ६ययनमा खु छ -'ण वि भइणीई' त्या - સાધુએ પિતાની બહેનની સાથે પણ રાત્રે અને એકાંતવાસ કરવો ન मे issi७५ ४युछे है---'मात्रा स्वस्रा' त्याह--
'भाता, मन, पुत्री माहिनी साथे पर साधुणे सान्तमा मेस' જોઈએ નહીં, કારણ ઈન્દ્રિયે એવી બળવાન હોય ના છે કે બુદ્ધિમાન પરુને પણ પોતાના પ્રત્યે આકર્ષવાને સમર્થ હોય છે તેથી સ્ત્રીત્વથી યુક્ત જે કઈ હોય તેને સંપર્ક સાધુએ રાખવો જોઈએ. નહીં. પછી ભલે તે શિષ્ટ હોય કે અશિષ્ટ હેય, ઈષ્ટ હોય કે અનિષ્ટ હોય, પરન્ત તેની
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૨