SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका श्रुतस्कंध २ सू० २ अ. १३ परक्रियानिषेधः ९८७ 9 परक्रियारूपां चिकित्सां कर्तुं समर्थनं न कुर्यादित्यर्थः, अपितु 'कडुवेयणा पाणभूय जीव सत्तावेयणं वेति' कटुकवेदनाः स्वपूर्वजन्मोपार्जितदुष्कर्म जन्यकटुफलभोगभागिनो जीवाः कर्मविपाकयुक्तकटु वेदनामनुभवन्तीति कृत्वा सर्वेपि प्राणिभूत जीव सत्वाः, वेदनाम् - स्त्रो पार्जितकर्मविपाकजनितां वेदनाम् वेदयन्ति - अनुभवन्ति, अतोऽहमपि स्वपूर्वजन्मकृत सुकदुष्कर्मरूप मारन्त्रसञ्चितादिकर्मफलमनुभवामि इति कृत्वा नास्ति ममकृते चिकित्सायाः प्रयोजनमितिरीत्या तथाविध चिकित्सा रूपपराक्रियां साधुन स्वादयेन्मनसा, वचसा वा कर्तुं न कथयेत् कायेन वा हस्तादि चेष्टादिना न कारयेदिति भावः, एतावता साधुः स्वव्यायुपशमार्थं पशुपक्ष्यादि वधादि सावधक्रियां कर्तुं साक्षात्परम्परया वा न प्रोत्साहयेत्, तथैव स्वस्वास्थ्यलाभार्थं सचित्तौषधीनामपि उपयोगं न कुर्यात्, सर्वथैव सर्वारस्थासु आत्मशक्तिवर्धनार्थं प्रयतेत, वेदनीयकर्मोदयादुदितरोगान् समभावपूर्वकं सहेत, स साधुः इत्थमपि विचारयेत् - पूर्वकृताशुमकर्मोदयेनैव व्याधिम बाघते पीडयति वा, अतोऽहमेव एतद्व्याधिवेदकोsस्मि, यथैव मया पूर्व मेतत्कर्म उपार्जितं सञ्चितं वा तथैव मयैवैतत्कर्मफलमपि करने के लिये हस्तादि चेष्टा द्वारा भी समर्थन नहीं करें अर्थात् तनमन वचन से भी गृहस्थ श्रावक द्वारा की जाने वाली परक्रिया रूप चिकित्सा को करने के लिये प्रेरणा नहीं करें अपितु 'कडवेपणा पाणभूयजीवसत्ता वेयणं बेइंति' सभी प्राणी कटुक वेदना अर्थात् अपने पूर्व जन्मोपार्जित दुष्कर्म जन्य कटु फल भोग भागी होते हुए कर्मfourक प्रयुक्त कटु वेदना का अनुभव करते हैं अर्थात् सभी प्राणी भून जीव सत्व वेदना को अर्थात् स्वोपार्जित कर्म विपाक जनित वेदना का मनुभव करते हैं इसलिये मैं भी अपने पूर्वजन्मोपार्जित या कृत सुकर्म या gosर्म रूप प्रारor और सञ्चित तथावर्तमान कर्मफल का अनुभव करता हूं इसलिये मुझे चिकित्सा की जरूरत नहीं इसतरह उस पूर्वोक्त चिकित्सा रूप परक्रिया को साधु तनमन वचन से करने के लिये गृहस्थ श्रावक को नहीं कहे और उस के लिये हस्तादि चेष्टा द्वारा प्रेरणा भी नहीं करें एतावता जैन साधु અર્થાત્ તન મન અને વચનથી શ્રાવક દ્વારા કરવા માં આવનારી પક્રિયારૂપ ચિકિત્સા માટે प्रेरणा ४२वी नहीं परंतु 'कडुवेयणा पाणभूयजीवसत्ता वेयण' वेइति' संघका आणि टु વેદના અર્થાત્ પોતાના પૂજન્મોપાર્જીત દુષ્કર્મ નિત કટુ ફળ ભાગનાભેગી થઇને કમ વિપાક જન્ય કટુ વેદનાનો અનુભવ કરે છે. અર્થાત્ બધાજ પ્રાણિયા ભૂત જીવે અને સત્વા વેદનાને અર્થાત્ સ્વેપ ત ક્રમ વિપાક જનિત વેદનાના અનુભવ કરે છે. તેથી હુ પણ મારા પૂર્વ જન્મપાત સુકમ કે દુષ્કર્મ રૂપ પ્રારબ્ધ અને સંચિત તથા વમાન ક્રમ ફળના અનુભવ કરૂ છું, તેથી મને ચિકિષ્કાની જરૂર નથી. આ રીતે પૂર્વોક્ત ચિકિત્સારૂપ પર ક્રિયા કરવાના મન વચતથી ગૃહસ્થ શ્રાવકને નિષેધ કરે અર્થાત્ ચિકિત્સા કરવા ગૃહસ્થ શ્રાવકને ન કહે. તેમ તે કરવા હસ્તાદિના ઇસારા વિગેરે દ્વારા ચેષ્ટા પ્રેરણા પણ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy