SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू० २ अ. १३ परक्रियानिषेधः ९८५ छाया - तस्य स्यात् परः शुद्धेन अशुद्धेन वा वागवलेन चिकित्साम् आवर्तेत, तस्य स्यात् परः अशुद्धेन वागूवलेन चिकित्साम् आवर्तेत, तस्य स्यात् परः कानस्य सचित्तानि वा कन्दानि वा मूलानि वा; त्वचो वा हरितानि वा खनित्वा वा कर्षित्वा वा कर्षयित्वा वा चिकित्साम् आवर्तेत, नो ताम् आस्वादयेत्, नो तां नियमयेत् कटुकवेदनां प्राणिभूत जीवसा वेदनां वेदयन्ति एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्र्यम्, यत् सर्वार्थैः समित्या सहितः सदा यतेत, श्रेयः इदम् मन्येत इति ब्रवीमि ॥ सू० २ ॥ , टीका - पुनरपि प्रकारान्तरेण परक्रियां प्रतिषेधितुमाह-' से सिया परो' तस्य भावभिक्षुकस्य स्यात् कदाचित् परो गृहस्थः 'सुद्धेणं अमुद्धेणं वा वइबलेणं वा' शुद्धेन-पशुपक्षिप्रभृतिप्राणिहिंसां विनैव लब्धसिद्धिकेन, अशुद्धेन वा तथाविधप्राणिहिंसालब्धसिद्धिकेन वाग्बलेन वा मन्त्रादि सामर्थ्येन 'तेइच्छं आउट्टे' चिकित्साम् - व्याधेरुपशमम्, आवर्तेत - कर्तुमिच्छेत्, रोगापनयनं विधातुं वाञ्छेदित्यर्थः, एवं 'से सिया परो अमुद्धेणं वइबलेणं' तस्य-भावभिक्षुकस्य स्यात् - कदाचित् यदि परः कश्चिद् गृहस्थः अशुद्धेन - प्राणिवधप्राप्तसामर्थ्येन वागवलेन - मन्त्रादिना 'तेइच्छं आउट्टे' चिकित्साम् - रोगशान्तिम् आवर्तेत - कर्तुं टीकार्थ- अब फिर भी प्रकारान्तर से जैन साधु को परक्रिया विशेष का प्रतिषेध करते हैं- 'से सिया परो सुद्धेणं असुद्वेणं वा 'उसपूर्वोक्त जैन साधु की कदाचित् - पर अर्थात् कोइ गृहस्थ श्रावक शुद्धसे अर्थात् पशुपक्षी वगैरह प्राणियोंकी हिंसा के विनाही लब्द्ध सिद्धाई से या अशुद्ध से अर्थात् तथाविध पशुपक्षी वगैरह प्राणि योंकी हिंसा से लब्धमिद्धाई से या -' -'वइबलेणं वा' वागूबल से अर्थात् मंत्रादि के सामर्थ्य से याने मंत्र यंत्र और तंत्र के बल से- 'तेईच्छं आउट्टे' चिकित्सा अर्थात् व्याधि रोगका उपशम करना चाहे, अर्थात् रोगको दूर करना चाहे एवं ' से सिया परो असुद्वेणं' उस पूर्वोक्त जैन साधु की यदि कदाचित् पर गृहस्थ श्रावक केवल अशुद्ध से अर्थात् प्राणियों के वध से प्राप्त सामर्थ्य वाले 'वइबलेणं तेइच्छं आउट्टे' - वागवलसे याने प्राणियों की हिंसा के द्वारा ही प्राप्त सिद्धाई वाले मंत्रा इरीथी प्रहारान्तरथी परडिया विशेषना निषेध' उथन रे छे. 'से सिया परो शुद्धणं असुद्वेणं वा' ते पूर्वोस्त भावसाधुनी ले उहाय पर- अर्थात् अध गृहस्थ श्राव शुद्धताथी અર્થાત્ પશુપક્ષી વિગેરે પ્રાણિઓની હિ'સા વિના જ પ્રાપ્ત થયેલ સિદ્ધા થી અથવા અશુદ્ધताथी अर्थात् पशु-पक्षी विगेरे प्रथियोनी हिंसाथी प्राप्त भयेस सिद्धार्थ थी अथवा 'वइब - लेण वा' वागूमणथी भेटले मंत्राहिनी शतिथी मंत्र यंत्र मने तंत्रना अजथी 'ते इच्छं आउट्टे थत्सा २२ अर्थात् व्याधि रोगने भटाउना ने 'से सिया परो असुद्धेणं वइबलेण પૂર્વોક્ત સાધુની જો કદાચ પર એટલે કે ગૃહસ્થ શ્રાવક કેવળ અશુદ્ધપણાથી અર્થાત પ્રાણિયાના વધથી મેળવેલ શક્તિવાળા વાખળથી અર્થાત્ પ્રાણિયાની हिंसा द्वारा भेजवेस सिद्धार्थवाणा मंत्राहिय वागूमणथी 'तेइच्छं' आउट्टे' यत्सिा ४२१ आ० १२४ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy