SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ३ सू० ३३ पिण्डैषणाध्ययननिरूपणम् ८५ H 'पविट्ठे समाणे ' प्रविष्टः सन् ' से जं पुण जाणिज्जा' स साधुः यत् पुनः एवं रीत्या जानीयात् - अवगच्छेत् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा एतच्चतुर्विधमाहारजातम् 'एसणिज्जे सिया अणसणिज्जे सिया' किम् एषणीयम् प्रासुकम् अचित्तं स्यात्, किंवा अनेषणीयम् अप्राकम् सचित्तं स्यात्, एषणीयमपि यदि नेपणीयतया शङ्केत 'वितिगिच्छ समावणं' विचिकित्सा समापन्नेन सन्दिग्धेन तथाविधसन्देहयुक्तेन 'अप्पाण' आत्मना 'असमाहडाए लेस्साए' असमाहृतया उद्गमादिदोषदुष्टत्वान्तता चित्त विप्लुतिरूपया अशुद्धया लेश्यया अन्तःकरण विशेपात्मिकया आक्रन्तत्वात् 'तहप्पगारं' तथाप्रकारम् तथाविधम् एषणीयत्वानेपणीयत्वादिना सन्दिग्धम् 'असणं घा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विघमाहारजातं 'लाभे संते' लाभे सत्यपि 'णो पडिगाहिज्जा' नो प्रतिगृह्णीयात्, शङ्काक्रान्तत्वादिति । या साध्वी 'जंपुर्ण जाणिज्जा' - यदि वक्ष्यमाण रीति से ऐसा जान ले कि 'असणं वा पावा खाइमं वा साइमं वा' अशन-पान खादिम और स्वादिम इस प्रकार का चतुर्विध आहार जात 'एसणिज्जं सिया' क्या एषणीय-प्रासुक अचित होगा । या 'अणेस णिज्ज' सिया' - अनेषणीय - अप्रातुक सचित्त होगा ? अर्थात् यदि एषणीय अचित अशनादि चतुर्विध आहार जात में अनेषणीय सचित्त रूप से यदि सन्देह हो जाय तो 'वितिगिच्छ समावण्णे णं अप्पाणेणं' विचिकित्स-सन्देह प्राप्त होने से 'असमाहडाए लेस्साए' असमाहृत लेश्या से- उद्गमादि दोष युक्त होने के कारण चित्त विप्लुतिरूप अशुद्ध अन्तः करण विशेष रूप लेश्या से युक्त होने पर 'तहपगारं' तथाविध- एषणीय-अनेषणीय रूप से सन्दिग्ध ' ' असणं वा पाणं वा खाइमं वा साइमं वा' अशनादि चतुर्विध आहार जात को 'लाभे संते' मिलने पर भी 'गो पडिगाहिज्जा' नहीं ग्रहण करे क्योंकि शास्त्र में कहा है- 'जं सके तं समावज्जे' यं शङ्केत तं समावर्जयेत् - जिस अशनादि आहार जात में साइमं वा' या अशन पान महिभ भने स्वाभि या रीतनेो यतुर्विध आडार 'एखणिज्जं सिया' शेषणीय - प्रासु - अयित्त होय अथवा 'अणेस णिज्जं सिया' अनेषणीय - अप्रासु सचित्त होय અર્થાત્ જે એષણીય અચિત અશનાદિ ચતુર્વિધ આહાર જાતમાં અનેષણીય પણાતાसथित्त ३ ले शाथ लय तो 'वितिगिच्छसमावण्णेणं अप्पाणेणं' सहेड प्राप्त थवार्थी 'असमाहडाए लेस्साए' असमाहृत सेश्याथी अर्थात् उदगम दोष होवाथी ચિત્તવિષ્ણુતિ-ચિત્તના ક્ષેભરૂપ અર્થાત્ અશુદ્ધ અંતઃકરણ વિશેષરૂપ લેશ્યાથી યુક્ત हवाना डारो 'तहपगारं ' तेवा प्रारना 'असणं वा पाणं वा, खाइमं वा साइमं वा ' शेषणीय अनेषणीय ३ये सहेडवाजा अशनाहि यतुविध आहार लतने 'लाभेसंते' प्राप्त थाय तो पशु 'णो पडिगाहिज्जा' १२वो नहीं म है शास्त्रमां मधु' छे हैं 'जं संकेतं समावज्जे' मे मनाहि आहारमा सहेड थाय } मा शेषष्ट्रीय हशे डे व्यनेषाशीय શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy