SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ ९३२ आचारांगसूत्रे वा अति वा पुलकं वा भगन्दरं वा लोभ्रेण वा कर्केण वा चूर्णन वा वर्णेन वा उल्लोलयेद् वा उद्वर्तयेद वा नो ताम आस्वादयेद नो तां नियमयेत तस्य स्यात परः काये ब्रणं वा गण्डं वा अरर्ति वा पुलकं वा भगन्दरं वा शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षा लयेद् वा प्रक्षालयेद् वा नो ताम् आस्वाद्येद् नो तां नियमयेत् , तस्य स्यात् परः काये व्रणं वा, गण्डं वा अरति वा, पुलकं वा भगन्दरं वा अन्यतरेण शास्त्र नातेन आच्छिन्द्यात् वा विच्छिन्द्या द्वा अन्यतरेण शास्त्र नातेन अच्छिद्य वा विच्छिद्य वा पूयं वा शोणिय वा निहरेद्वा विशोधयेत नो ताम् आस्वादयेद्वा नो तां नियमयेत् , तस्य स्यात् परः काये स्वेदं वा जल्लं वा निर्हरेद्वा विशोधयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः अक्षिाले वा कर्णमलं वा दन्तमलं वा नखमलं वा निर्हरेद वा विशोधयेद वा नो ताम् आस्वादयेद् नो तां नियमयेत् । तस्य स्यात् परः दीर्घान् वालान् दीर्घाणि वा लोमानि दोघौं भ्रुवौ, दीर्घाणि कक्षारोमाणि दीर्घाणि वस्तिरोमाणि कृन्तेद् वा संस्थापयेद् वा नो ताम् आस्वादयेद् नो तां नियमेत, तस्य स्यात् परः शीर्षकाद् लिक्षा वा यूका वा निहेरेद् वा विशोधयेद् वा नो ताम् आस्वादयेद् वा नो तां नियमयेत, तस्य स्यात् परः अङ्क वा पर्यके वा स्वापयित्वा हारं वा अर्धहारं वा उर:स्थं वा ग्रैवेयकं वा मुकुटं वा प्रालम्ब वा सुवर्णसूत्रं वा अवघ्नीयाद् वा पिनहयेद् वा नो ताम् आस्वादयेद् नो ताम् नियमयेत् तस्य स्यात् परः आरामे वा उद्याने वा निहत्य वा प्रविश्य वा पादौ आमृज्याद् वा प्रमृज्याद् वा नो ताम् आस्वादयेत् नो तां नियमयेत्, एवं ज्ञातव्या अन्योन्यक्रियापि सू०१॥ टीका-द्वादशेऽध्ययने रागद्वेषोत्पत्ति निमित्तभूत रूपविशेष दर्शनस्य प्रतिषेधः प्ररूपितः सम्प्रति त्रयोदशेऽध्ययनेऽपि प्रकारान्तरेण रागद्वेषोत्पत्ति निमित्तस्य प्रतिषेधं प्ररूपयितुं परक्रियानामकं सप्तककस्य पष्ठमध्ययनं प्रारभते, तत्र साधुनिमित्तम् अन्यव्यक्तिद्वारा ___ अब तेरहवां अध्ययन का प्रारंभ टीकार्थ-बारहवां अध्ययन में रागद्वेष की उत्पत्ति में निमित्तभूत रूप विशेष के दर्शन का प्रतिषेध किया गया है अब तेरहवें अध्ययन में भी प्रकारान्तर से रागद्वेष की उत्पत्ति में निमित्तभूत परक्रिया वगैरह का प्रतिषेध करने के लिये सप्तकैक का छठा अध्ययन आरम्भ करते हैं-उस में साधु के निमित्त किसी भी अन्य व्यक्ति द्वारा क्रियमाण क्रिया को परक्रिया कहते हैं, यहां पर पर शब्द के के अर्थ बतलाये गये हैं-१ तत्पर, २-अन्यतरपर, ३-आदेशपर, ४-क्रमपर, ५ અધ્યયન તેરમું ટીકાઈ–બારમા અધ્યયનમાં રાગદ્વેષની ઉત્પત્તિમાં નિમિત્તરૂપ પરક્રિયા વિગેરેને નિષેધ કરવામાં આવેલ છે.હવે આ તેરમા અધ્યયનમાં પણ પ્રકારત્તરથી રાગ દ્વેષની ઉત્પત્તીમાં નિમિત્તરૂપના પરકિયા વિગેરેને નિષેધ કરવા માટે સતૈકકના છ અધ્યયનને પ્રારંભ કરવામાં આવે છે. આ અધ્યયનમાં સાધુના નિમિત્તે કઈપણ અન્ય વ્યક્તિ દ્વારા કરવામાં આવનારી ક્રિયાને श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy