SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे द्वाराणि वा गोपुराणि वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नो अभिसंधारयेद् गमनाय, स भिक्षु भिक्षुकी वा यथा वा एककान् शब्दान् शृणोति तद्यथा-त्रिकाणि वा चतुष्काणि वा चत्वराणि वा चतुर्मुखानि वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नो अभिसंधारयेद् गमनाय, स भिक्षुर्वा भिक्षुकी वा यथा वा एककान् शब्दान् शणोति, तद्यथा-महिपकरणस्थानानि वा वृषभकरणस्थानानि वा अश्वकरणस्थानानि वा गजकरणस्थानानि वा यावत् कपिजलकरणस्यानानि वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रणप्रतिज्ञया नो अभिसंधारयेद् गमनाय, स भिक्षुर्वा भिक्षुकी वा यथा वा एककान् शब्दान् शृणोति, तद्यथा-महिषयुद्धानि श यावत् कपिञ्जलयुद्धानि वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नो अभिसंधारयेद् गमनाय, स भिक्षुर्वा भिक्षुकी वा यथा वा एककान् शब्दान् शृणोति तद्यथागृथकस्थानानि वा हयपृथकस्थानानि गजयूथकस्थानानि वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवप्रतिज्ञया नो अभिसंधारयेद् गमनाय ।सू०२॥ टीका- पुनरपि प्रकारान्तरेण शब्दविशेषान् श्रोतुं निषेधति-'से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'अहावेगइयाई' यथा वा एककान् 'सहाई सुणेई' शब्दान् शणोति 'तं जहा-पप्पाणि वा फलिहाणि वा' वप्राणि वा-केदारक्षेत्रोत्पन्नान् शब्दान्, परिखा वापरिखोद्भशन् वा शब्दान् 'जाव सराणि वा' यावत्-कुल्यानि वा-कुल्यो दुभवान् वा शब्दान् ___ अब जैन साधु मुनि महात्माओं को दूसरे प्रकार के भो वन एवं नदी समुद्र वगैरह के शब्दों को नहीं सुनना चाहिये यह बतलाते हैं टीकार्थ-'से भिक्खू वा, भिक्खुणी वा, अहावेगइयाई सदाणि सुणेइ' वह प्रर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी यदि वक्ष्यमाण रूपवाले एक एक शब्दों को सुने 'तं जहा चप्पाणि वा' जैसे कि वन के शब्दों को अर्थात् परकोटे किले वगैरह के अन्दर के शब्दों को अथवा वा अर्थात् खेत के घिराव रूप केदार से उत्पन्न शब्दों को या 'फलिहाणि वा' परिखा खाई से उत्पन्न होनेवाले शब्दों को 'जाव सराणि वा' यावत् कुल्यों के उत्पन्न शब्दों - હવે સાધુમુનિ મહાત્માઓએ બીજા પ્રકારના વધ નદી સમુદ્ર વિગેરેના શબ્દોને ન સાંભળવા વિષે કથન કરે છે. टा-से भिक्खू वा भिक्खुणी वा' ते पूर्वरित संयमी साधु भने सपा 'अहावेगइयाइ सदाणि सुणेइ' से वक्ष्यमा शव से थे हाने सामणे 'तं जहा' २, 'वप्पाणि वा' मोना शहीन अर्थात हैट seat विरेनी २५४२८ टीने अथवा १५ अर्थात् 'मेतरना धेशवा ४याथी ७५-1 यता हाने २५41 ‘फलिहाणि वा' माथा ५न्न यता होने अथवा 'जाब सराणि वा' यावत् स्यमाथी થતા શબ્દોને અર્થાત નાળી કે નાળામાંથી થતા શબ્દને અથવા તળાવમાંથી ઉત્પન્ન થતા श्री. ॥॥२॥ सूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy