SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे 'कण्णसोयणपडियाए' कर्णश्रवण प्रतिज्ञया- कर्णश्रवणेच्छया 'नो अभिसंधारिजा गमणाए' नो अभिसंधारयेत्-मनसि विचारयेत् गमनाय-गन्तुं संकल्पं न कुर्यादिति ॥ सू० १॥ __ मूलम्-से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सदाणि सुणेइतं जहा-वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्नयतराई तहप्पगाराई विरूवरूवाइं सदाणि कण्णसोयणपडियाए नो अभिसंधारिजा गमणाए, से भिक्खू वा भिक्खूणी वा अहावेगइयाइं सहाणि सुणेइ तं जहा-कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अन्नयराइं तहप्पगाराई विरूवरूवाई सदाणि कण्णसोयणपडियाए नो अभिसंधारिजा गमणाए से भिक्ख वा भिक्खुणी वा अहावेगइयाइं सहाणि सुणेइ-तं जहा-गामाणि वा नगराणि वा निगमाणि वा रायहाणि वा आसमपट्टणसंनिवेसाणि वा अन्नयराइं वा तहप्पगाराइं विरूवरूवाइं नो अभिसंधारिजा गमणाए से भिक्ख वा भिक्खुणी वा अहा वेगइयाइं सदाणि सुणेइ तं जहा-आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि श सभाणि वा पवाणि वा अन्नयराइं तहप्पगाराई विरूवरूवाइं सद्दाणि नो अभिसधारिजा गमणाए, से भिक्खू वा भिक्खुणी वा अहावेगइयाई सदाणि मन में संकल्प भी नहीं करे क्योंकि इस प्रकार बंशी वगैरह वाद्यविशेष के शब्द अत्यन्त मोह उत्पन्न करनेवाले होते हैं इस प्रकार के शुषिर वाले वाद्यों के मनोहर शब्दों को सुनने की आसक्ति बढ जाने से संयम को विराधना होगी इसलिये संयम पालनार्थ जैन साधु मुनि महात्माओं को इस प्रकार के बंशी मुरली वगैरह को शब्दों को नहीं सुनना चाहिये ॥सू० २॥ 'कण्णसोयणपडियाए' माथी समपानी ४२Wथी 'नो अभिसंधारिज्जा गमणाए' महार કઈ પણ સ્થાને જવાનો વિચાર કે મનમાં સંક૯પ પણ કરવો નહીં. કેમકે–આવા પ્રકારના વાંસળી વિગેરે વાઘ વિશેષના શબ્દો અત્યંત મહ ઉત્પન્ન કરવા વાળા હોય છે આવા પ્રકારના શુષિર વાળા વાદ્યોના મનહર શબ્દોને સાંભળવાની આસક્તિ વધી જવાથી સંયમની વિરાધના થાય છે. તેથી સંયમનું પાલન કરવા માટે સામુનિએ આવા પ્રકારના વાંસળી મોરલી વિગેરેના શબ્દોને સાંભળવા નહીં સૂ૦ ૧ श्री माया सूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy