SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ ८९२ आचारांगसूत्र उपदिशामि इत्यर्थः 'उच्चारपासवणसत्तिक यो सम्मत्तो' उच्चारप्रस्रवणसप्तिका समाप्ता, दशमम् अध्ययनं समाप्तम् ॥ ३ ॥ तृतीयं सप्तकं समाप्तम् ।। एकादशम् अध्ययनम् मूलम्-से भिक्खू वा भिक्खुणी वा मुइंगसदाणि वा नंदीसहाणि वा झल्लरीसदाणि वा अन्नयराणि वा तहप्पगाराई विरूवरूवाइं सदाई वितताइं कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए, से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सदाइं सुणेइ, तं जहा-वीणासदाणि वा विपंचीसदाणि वा पिप्पीसगसदाणि वा तूणयसदाणि वा वणयसहाणि वा तुंबवीणियसदाणि वा ढंकुणसदाणि वा अन्नयराइं तहप्पगाराणि विरूवरूवाइं सदाई तताई कण्णतोयणपडियाए नो अभिसंधारिज्जा गमणाए, से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सदाइं सुणेइ, तं जहा-तालसदाणि वा कंसतालसदाणि वा लतियसहाणि वा गोधियसदाणि वा किरिकिरिया सदाणि वा अन्नयराइं वा तहप्पगाराणि विरूवरूवाइं घणाणि सदाणि कण्णसोयगपडियाए नाभिसंधारिज्जा गमणाए, से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सदाइं सुणेइ, तं जहासंखसदाणि वा वेणुसदाणि वा, वंससदाणि वा, खरमुहसदाणि वा, परिपिरिया सदाणि वा अन्नयराइं बा तहप्पगाराइं विरूवरूवाइं सदाई झुसिराइं कम्मसोयणपडियाए नाभिसंधारिज्जा गमणाए ॥सू०४॥ छाया-स भिक्षुर्या भिक्षुकी वा मृदङ्गशब्दान् वा नन्दीशब्दान् वा झल्लरी शब्दान् वा अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् विततान् कर्णश्रवणप्रतिज्ञया नो अभि सन्धारयेद् गमनाय, स भिक्षुर्वा भिक्षुकी वा यथा वा एककान् शब्दान् शणोति तद्यथावीणा शब्दान् वा विपश्ची शब्दान् वा पिप्पीसक शब्दान् वा (बद्धीसकशब्दान् वा) तूणक सुधर्मास्वामी कहते हैं 'उच्चारपासवणसत्तिकओ सम्मत्तो' यह उच्चारप्रस्रवण सप्तिका समाप्त हो गई और दशमा अध्ययन भी समाप्त हो गया ॥ सू. ३ ॥ और तृतीय सप्तकैक भी समाप्त हो गया ॥ सू०२-३-१० ॥ वणसत्तिकओ समत्तो' मा रीते 20 अय्या२प्रखपy सति समास २ तथा इस અધ્યયન પણ સમાપ્ત થયું. તથા ત્રીજુ સતક પણ સમાપ્ત થયું છે સૂ. ૩ श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy