SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे प्रकारे स्थण्डिले उच्चारप्रस्रवर्ण व्युत्सृजेत्, स भिक्षुर्वा भिक्षुको वा स यत् पुनः स्थण्डिलं जानीयात्-अस्वप्रतिज्ञया कृतं वा कारित वा प्रामित्यं वा छन्नं वा घृष्टं वा मृष्टं वा लिप्तं संमृष्टं वा संप्रधृपितं वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत्, स भिक्षुर्वा भिक्षुको वा स यत् पुनः स्थण्डिलं जानीयात्-इह खलु गृहपतिर्श गृहपतिपुत्रो वा कन्दानि वा यावद्-हरितानि वा अन्तरतो वा बहिनिहेरन्ति, बाह्यतो वा अन्तः समाहरन्ति अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत्, स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात्-स्कन्धे वा पीठे वा मञ्च का माले वा अढे वा प्रासादे वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डि ले नो उच्चारप्रसारणं व्युत्सृजेत्, स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् अनन्तहितायां पृथिव्यां सस्निग्धायां पृथिव्यां सरजस्कायां पृथिव्यां मृत्तिकायाम् मर्कटायां चित्तवत्यां शिलायाम् चित्तवत्यां लेष्टौ वा घुणायासे वा दारुके वा जीवप्रतिष्ठे वा यावद् मर्कटासन्तानके अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् ।। सू० १ ॥ ___टोका-नवमेऽध्ययने स्वाध्यायभूमिरूप निषोधिकायाः प्ररूपितत्वेन तत्र भूमिप्रसङ्गात् कथंभूतायां भूमौ उच्चारप्रस्रवणरूपमूत्रपुरीषोत्सर्गों विधेय इति जिज्ञासायाम् उच्चारप्रस्रवणसप्तिकाख्यं दशममध्यन प्ररूपयितुमाह-'से भिक्खु वा भिक्खुणी वा' स-संयमवान् भिक्षु भिक्षुकी वा 'उच्चारपासवणकिरियाए उब्बाहिज्जमाणे' उच्चारप्रस्रवणक्रियया-उच्चरतिशरीराद् उत् प्राबल्येन अवगच्छेत् च्यत्र ते वा इति उच्चारः-विष्टा, पुरीषम्, प्रकर्षण स्रवति अब दशम अध्ययन का निरूपण किया जाता है। नवम अध्ययन में स्वाध्यायभूमि रूप निषीधिका का प्ररूपण किया गया है वहां पर भूमि के प्रसङ्ग से किस प्रकार की भूमि में उच्चारप्रस्रवण रूप मूत्र और पुरीष का त्याग करना चाहिये इस जिज्ञासा से उच्चार प्रस्रवणससिका नाम का दशयां अध्ययन का निरूपण किया जाता है टीकार्थ-'से भिक्खू वा, भिक्खुणी वा' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी 'उच्चारपासवणकिरियाए' उच्चार प्रस्रवण क्रिया से अर्थात् मूत्रपुरीपोत्सर्ग करने के वेग से 'उचाहिज्जमाणे' सयस्स पायपुंछ. णस्स असइए' बाधित होकर अपने पादयोञ्छन वस्त्र के नहीं रहने पर 'तओ. નવમા અધ્યયનમાં સ્વાસ્થય ભૂમિરૂપ નિષધિકાનું નિરૂપણ કરવામાં આવેલ છે, ત્યાં આગળ ભૂમિના પ્રસંગથી કેવા પ્રકારની ભૂમિમાં ઉચ્ચાર પ્રસવણ રૂપ મૂત્રપુરીષને ત્યાગ કરવો એ જીજ્ઞાસા થવાથી ઉચ્ચાર પ્રસવણ સંસિકા નામના દસમા અધ્યયનનું નિરૂપણ કરવામાં આવે છે. ____टी-से भिक्खू वा भिक्खुणी वा' ते पूरित सयमशील साधु भने सानी "उच्चारपासवणकिरियाए उव्वाहिज्जमाणे' या२ प्रखप याथी अर्थात् भूत्र पुरिषा श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy