SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० १ अ. ८ ध्यानरूपकायोत्सर्गविधिनि० ८३९ __ अथ सप्तसप्तिकाख्या द्वितीया चूला । अष्टमम् अध्ययनम् मूलम्-से भिक्खू वा भिक्खुणी वा अभिकखिज्जा ठाणं ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा, सअंडं जाव मकडासंताणयं तं तहप्पगारं ठाणं अफासुयं अणेसणिज्जं लाभे संते नो पडिगाहिज्जा, एवं सिज्जागमेण नेयव्वं जाव उदयपसूयाइंति, इच्चेयाई आयतणाइं उबाइकम्मर अह भिक्खू इच्छिज्जा चउहिं पडिमाहिं ठाणं ठाइत्तए, तस्थिमा पढमा पडिमा-अचित्तं खलु उपसजिजा अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्लामि पढमा पडिमा१, अहावरा दुच्चा पडिमा-अचित्तं खलु उवसज्जेजा अवल बिज्जा कारण विप्परिकम्माई नो सवियारं ठाणं ठाइस्लामि दुच्चा पडिमा २, अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो काएण विप्परिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा३, अहावरा चउत्था पडिमा-अचित्तं खलु उवसज्जेजा नो अवलंबिज्जा कारण नो परकम्माई, नो सवियारं वासट्टकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति, चउत्था पडिमा४, इच्चेयासिं च उहं पडिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वइजा, एयं खलु तस्स भिक्खुस्स भिक्खुगीए वा सामग्गियं, जं सबढेहिं जाव जइजासि तिबेमि ॥सू० १॥ ठाणसत्तिकयं सम्मत्तं ॥८॥ छाया-स भिक्षु भिक्षु की वा अभिकाङ्क्षेत् स्थानं स्थातुम्, सः अनुप्रविशेत् ग्रामं वा यावत-राजधानी वा, स यत् पुनः स्थानं जानीयात् साण्डं यावत् मर्कटसन्तानकं, तत् तथाप्रकार स्थानम् अप्रासुकम् अनेषणीयम् मन्यमानो लाभे सति नो प्रतिगृह्णीयात् एवं शय्याग मेन नेतव्यं यावद-उदकप्रसूतानि इति, इत्येतानि आयतनानि उपातिक्रम्य २ अथ भिक्षः इच्छेत् चतसृभिः प्रतिमाभिः स्थानं स्थातुम् तत्र इयं प्रथमा प्रतिमा-अचित्तं खलु उपाश्रयिष्यामि अवलम्बयिष्ये कायेन विपरिक्रमिष्यामि सविचारं स्थानं स्थास्यामि प्रथमा प्रतिमा १ अथापरा द्वितीया प्रतिमा-अचित्तं खलु उपाश्रयिष्यामि अवलम्बयिष्ये कायेन विपरिक्र श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy