SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० ७ सप्तम' अवग्रहप्रतिमाध्ययननिरूपणम् ८३५ सप्तप्रतिमाः समुपसंहरनाह-हच्चेयासिं सत्तण्हं पडिमाणं' इत्येतासां सप्तानाम् प्रतिमानाम्अभिग्रहरूपप्रतिज्ञानां मध्ये 'अन्नयरं जहा-पिंडेसणाए' अन्यतराम्-यां कामपि एकाम् प्रतिमाम्-अभिग्रहविशेषरूपप्रतिज्ञामाश्रित्य याचित्वा संवसेत् यथा पिण्डैषणायामुक्तं तथा अत्रापि बोध्यम्, तथा च नान्यान् स्वतीथिकान् परतीथिकान् वा साधून निन्दादृष्टया घृणादृष्टया वा पश्येदिति भावः ।। सू० ६॥ मूलम्-सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु थेरेहि भगवंतेहिं पंचविहे उग्गहे पण्णते, तं जहा-देविंदउग्गहे१, रायउग्गहे२, गाहावइ उग्गहे३, सागारियउग्गहे४, साहम्मिय उग्गहे ५, एवं खलु तस्स भिक्खुस्त भिक्खुणीए वा सामग्गियं, उग्गहपडिमा सम्मत्ता ।।सू०७॥ सत्तमं अज्झयणं समत्तं ॥७॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवम् आख्यातम्-इह खलु स्थविरैः भगवद्भिः पञ्चविधः अवग्रहः प्रज्ञतः, तद्यथा-देवेन्द्रावग्रहः १, रानावग्रहः २, गृहपत्यवग्रहः३, सागारिकावग्रहः ४, साधर्मिकावग्रहः ५, एवं खलु तस्य मिन कस्य भिक्षुक्या वा सामग्रयम्, अवग्रहप्रतिमा समाप्ता, सप्तमं अध्ययनं समाप्तम् ।। सू० ७॥ टीका-सम्प्रति प्रागुक्तमवग्रहं पञ्चविधमुपसंहरनाह-'सुयं मे आउसंतेणं भगवया' श्रुतं मया -सुधर्मस्वामिना गणधरेण, आयुष्मन् ! प्रियशिष्य ! तेन भगवता-वीतरागेण तीर्थकृता उपसंहार करते हुए बतलाते हैं-'इच्वेयासिं' इन उपरोक्त अभिग्रह रूप 'सत्तण्हं पडिमाणं' सातों प्रतिमाओं का मध्य में 'अण्णयरं जहा पिंडेसणाए' जिस किसी भी एक अभिग्रह रूप प्रतिज्ञा का आश्रय करके क्षेत्र रूप स्थान को याचना कर ठहरना चाहिये जिप्तरीति से पिण्डैषगा के प्रकरण में पहले कह चुके हैं उसी तरह यहां भी समझ लेना चाहिये इस का तात्पर्य यह है कि-दूसरे किसी भी स्तीथिकों या परतोथिकों साधु मुनि महात्माओं को निन्दा की दृष्टि से या घृणा की दृष्टि से नहीं देखना चाहिये । सू०६॥ अब पूर्वोक्त पांच प्रकार के अवग्रहों का उपसंहार करते हुए कहते हैं टीकार्थ-'सुयं मे आउसंतेणं भगवया एवमक्खायं' मैंने अर्थात् सुधर्मस्वामी એક અભિગ્રહ રૂપે પ્રતિજ્ઞાને આશ્રય કરીને ક્ષેત્રરૂપ સ્થાનની યાચના કરીને રહેવું જોઈએ. 'अण्णयरं जहा पिंडेसणोए' २ प्रमाणे (पान २मा 36 . 2 प्रमाणे मखिया પણ સમજવું. કહેવાને ભાવ એ છે કે-બીજા કોઈ સ્વતીર્થિક અથવા પુરતીથિકના સાધુ મુનિ મહાત્માઓની નિંદા કે ધૂણુની દષ્ટિથી દેખવા નહીં. એ સૂત્ર ૬ હવે પૂર્વોક્ત પાંચ પ્રકારના અવગ્રહને ઉપસંહાર કરતાં સૂત્રકાર કહે છે કે– टी14-'सुयं मे आउसंतेण भगवया एवं मक्खाय' में' मर्यात सुधारणामी मे मा પ્રમાણે કહેલ છે. હે આયુમન્ ! શિષ્ય ! વીતરાગ ભગવાન મહાવીર સ્વામીએ આ પ્રમાણે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy