SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ७४० आचारांगसूत्रे सिया से परो उवणित्ता पडिग्गहगं निसिरिजा, से पुवामेव आलोइज्जा आउसोत्ति वा भगिणित्ति वा, तुमं चेव णं संतियं पडिग्गहर्ग अंतो अंतेणं पडिलेहिस्सामि, केवलीब्रूया-आयाणमेयं, अंतो पडिग्गहगंसि पाणाणि वा बीयाणि वा हरियाणि वा अह भिक्खूणं पुठवोवदिवा पइ. ण्णा जं पुवामेव पडिग्गहगं अंतो अंतेणं पडिलेहिज्जा, सअंडाइं सव्वे आलवगा भाणियत्वा जहा वस्थेसणाए, णाणतं तिल्लेण वा घयेण वा नवनीएण वा वसाए वा सिणाणादि जाव अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव आमजिज्जा एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय जं सब्वट्रेहिं समिए सहिए सया जइजातिबेमि सू० ॥१॥ ___छाया-स भिक्षुर्वा भिक्षुकी वा अभिकाङ्क्षेत् पात्रम् एषितुम्, स यत् पुनः पात्रं जानीयात् , तद्यथा-अलावूपात्रं वा दारुपात्र वा मृतिकापात्रं वा, तथाप्रकारं पात्रं यो निबन्धः तरुणः यावत् स्थिरसंहननः, स एकं पात्रं धारयेत् नो द्वितीयम्, स भिक्षुर्वा भिक्षुकी वा परम् अर्धयोजनमर्यादायाः पात्रप्रतिज्ञया नो अभिसंधारयेद् गमनाय स भिक्षुवा भिक्षुकी वा स यत् पुनः एवं जानीयात् अस्वप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणान् भूतानि जीवान् सत्त्वान् यथा पिण्डैषणायां चत्वारः आलापकाः, पञ्चमः बहून् श्रमणब्राह्मण-अतिथि कृपणपनीपकान् प्रगण्य प्रगण्य तथैव, स भिक्षुर्वा भिक्षुकी वा स यत् पुनरेवं जानीयात् असंयतः भिक्षुप्रतिज्ञया बहून् श्रमणब्राह्मणअतिथिकृपणवनीपकान् समुद्दिश्य वस्त्रैपणाऽऽलापका, स भिक्षुर्वा भिक्षुकी वा स यानि पुनः पात्राणि जानीयात्-विरूपरूपाणि महाधनमूल्यानि तद्यथा-अयस्पात्राणि वा त्रपु पात्राणि वा ताम्रपात्राणि वा शीशकपात्राणि वा हिरण्यपात्राणि सुवर्णपात्राणि वा रीतिपात्राणि वा, हारपुटपात्राणि वा मणिकाचकंसपात्राणि वा शकशनपात्राणि वा, दन्तपात्राणि वा चेलपात्राणि वा शैलपात्राणि वा चर्मपात्राणि वा अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महाधनमूल्यानि पात्राणि अप्रासुकानि यावद् नो प्रतिगृहीयात्, स भिक्षुर्वा भिक्षुकी वा स यानि पुनः पात्राणि विरूपरूपाणि महाधनचन्थनानि जानीयात् तद्यथा-अयोबन्धनानि वा, यावत् चर्मबन्धनानि वा अन्यतराणि तयाप्रकाराणि महाधनबन्धनानि अप्रासुकानि यावद् नो प्रतिगृह्णीयात, इत्येतानि बायतनानि उपातिक्रम्य अथ भिक्षर्जानीयात्-चतसृभिः प्रतिमाभिः पात्रम् एपितुम्, तस्य खलु इयं प्रथमा प्रतिमासे भिक्षुर्वा भिक्षुकी वा उद्दिश्य उद्दिश्यपात्रं याचेत, तद्यथा-अलावूपात्रम् वा दारुपात्रं वा मृतिकापात्रं वा, तथाप्रकारं पात्रं स्वयं वा खलु याचेत यावत् प्रतिगृह्णीयात्, प्रथमा प्रतिमा १, श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy