SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ काशिका टीका तस्कंध २ उ. २ ० ११ पञ्चमं वस्त्रैषणाध्ययननिरूपणम् ७३१ पावगं परो मन्नइ, परं च णं अदत्तहारी पडिप पेहाए तस्स वत्थस्स नियाणाया नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामं दूइज्जिज्जा, से भिक्खू वा भिक्खुणी वा गामाशुगामं दूइज्माणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं भीओ उम्मग्गेणं गच्छेङजा जाव गामाणुगामं इज्जिज्जा, से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से आमोसमा पडियागच्छेज्जा, ते णं आमोसणा एवं वदेज्जा आसतो ! समगा ! आहरेयं वत्थं देहिणिक्खिवाहि जहारियाए णाणतं वत्थपडियाए, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सबहिं समिए सहिए सया जइज्जासि तिबेमि ॥ सू० ११ ॥ ॥ वत्सा समत्ता ॥ ५॥ छाया - स भिक्षुर्वा भिक्षुकी वा नो वर्णवन्ति वस्त्राणि विवर्णानि कुर्यात् विवर्णानि न वर्णवन्ति कुर्यात्, अन्यद् वा वस्त्रं लप्स्ये इति कृत्वा नो अन्योन्यन्यस्य दद्यात्, नो प्रामित्यं कुर्यात्, नो वस्त्रेण वस्त्रपरिणामं कुर्यात्, नो परम् उपसंक्रम्य एवं वदेत् - आयुष्मन् ! श्रमण ! समभिकाङ्क्षसि मे वस्त्रं धारयितुं वा परिधातुं वा, स्थिरं वा सत् नो परिच्छिन्द्य परिच्छिन्द्य परिष्ठापयेत् यथा ममेदं वस्त्रं पापकं परो मन्यते, परं च खलु अदत्तहारिणं प्रतिपथे प्रेक्ष्य तस्य वस्त्रस्य निदानाय नो तेभ्यो भीतः उन्मार्गेण गच्छेत् यावद् - अल्पोत्सुकः ततः संयतमेव ग्रामानुग्रामं दूयेत, स भिक्षुर्वा भिक्षुकी वा ग्रामानुग्रामं दुद्यमानः अन्तरा तस्य विहं (विपिनं) स्यात् स यत् पुनः विहं जानीयात् - अस्मिन् खलु विहे वहवः आमोषकाः वस्त्रप्रतिज्ञया संपिण्डिताः आगच्छेयुः नो तेभ्यो भीतः उन्मार्गेण गच्छेत् यावद् ग्रामानुग्रामं दुये स भिक्षु भिक्षुकी वा ग्रामानुग्रामं दूयमानः अन्तरा तस्य आमोषकाः प्रत्यागच्छेयुः, खल आमोषकाः एवं वदेयुः - आयुष्मन् ! श्रमण ! आहर इदं वस्त्रम्, देहि निक्षिप यथा याम् नानात्वम् वस्त्रप्रतिज्ञया, एतत् खलु तस्य भिक्षुकस्य भिक्षुश्चाश्च सामग्र्यम्, यत् सर्वाः समितः सहितः सदा यतेत इति ब्रवीमि वस्त्रैषणा समाप्ता ॥ सू० ११ ॥ साधु और साध्वी को चोर वगैरह के भयसे विशिष्ट वर्ण युक्त वस्त्र को मलिन नहीं करना चाहिये इसी तरह विवर्ण वस्त्र को भी विशिष्ट वर्ण હવે સાધુ અને સાધ્વીએ ચાર વિગેરેના ડરથી વિશેષ પ્રકારના વસ્ત્રોને મેલા કરવા નહીં' તથા જુના વસ્ત્રાને વિશેષ વર્ણવાળા કરવા ન જોઇએ એ વિષે સૂત્રકાર કથન કરે છે, શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy