SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६२ आचारांगसूत्रे 'केवलीबूया-आयाणमेयं' केवली केवलज्ञानी वीतरागस्तीर्थङ्करो ब्रूयात् वदति यद् आदानमेतद् वर्तते इति एतत् संखडीलाभार्थ गमनम् आदानम् कर्मोपादानरूपमस्ति, यद्वा संखडि गमनम् आधाकर्मादिदोषाणाम् आयतनं स्थानं कर्मबन्धन हेतुभूतं वर्तते इति उपदिष्टवान् इति भावः ।।५० २५ ।। ____ मूलम्-संखडि संखडिपडियाए अभिसंधारेमाणे आहाकम्मियं वा, उद्देसियं वा मीसजायं चा, कीयगडं बा, पामिच्चं वा, अच्छेज्जं वा, अणिसटुं वा, अभिहडं वा, आहटु दिज्जमाणं भुंज्जिज्जा, असंजए भिक्खुपडियाए, खुड्डियदुवारियाओ महल्लियदुवारियाओ कुज्जा, विसमाओ सिज्जाओ सभाओ कुज्जा, पवायाओ सिन्जाओ णिवायाओ कुज्जा, णिवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उबस्सयस्त हरियाणि छिदिय छिदिय, दालिय दालिय संथारगं संथारिज्जा, एस बिल्लंगयामो सिज्जाए, तम्हा से संजए गियंठे अण्णयरं वा तहप्पगारं पुरे संखडि वा पच्छा संखड़ि वा संखडि संखडिपडियाए णो अभिसंधारिज्जा गमणाए ।सू० २६॥ छाया-संखडि संखडिप्रतिज्ञया अभिसंधारयतः आधाकर्म वा, औदेशिकं वा, मिश्रजातं वा, क्रीतकृतं वा, प्रामित्यं बा, आच्छेद्यं वा, अनिसृष्टं वा, अभ्याहृतं वा आहूय दीयमानं भुञ्जीत, असंयतः मिक्षुप्रतिज्ञया क्षुद्रद्वाराः महाद्वाराः कुर्यात्, महाद्वाराः क्षुद्रद्वाराः कुर्यात्, समा शय्याः विषभाः कुर्यात् विषमाः शय्याः समाः कुर्यात् प्रवाताः शय्याः निवाताः कुर्यात् निवाताः शय्याः प्रवाताः कुर्यात्, अन्तो वा बहिर्वा, उपाश्रयस्य हरितानि छित्वा छित्वा, अदान-कर्मवन्ध का कारण है अर्थात् मिष्टान्नादि लेने के लिये संखडी में साधु साध्वी का जाना कर्मधन्धन का कारण है अथवा संखडी में गमन करना साधु साध्वो के लिये आधाकर्मादि दोषों का आयतन स्थान माना जाता है इसीलिये संखडी गमन कर्मबन्ध का हेतु होने से साधु और साध्वी को उस में नहीं जाना चाहिये ऐसा भगवान महावीर स्वामीने उपदेश किया है-यह बात सुधर्मा स्वामी गौतम वगैरह गणधर को बतलाते हैं सू. २५॥ સંખડી સ્થાન કર્મબંધના કારણરૂપ છે. અર્થાત્ મિષ્ટાન્નાદિ લેવા માટે સંબડીમાં સાધુ કે સાધ્વીનું જવું કર્મબંધનું કારણ છે. અથવા સંબડીમાં ગમન કરવું તે સાધુ સાધ્વી માટે આધાકર્માદિ દેના સ્થાનરૂપ માનવામાં આવે છે. તેથી સંખડી ગમન કર્મબંધનું કારણ હોવાથી સાધુ સાધ્વીએ તેમાં જવું ન જોઈએ એ રીતે ભગવાન મહાવીર સ્વામી એ ઉપદેશેલ છે એ વાત સુધર્મા સ્વામી ગૌતમ સ્વામી વિગેરે ગણધરને બતાવે છે. સૂ૦૨પા श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy