SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ७ पञ्चमं वस्त्रैषणाध्ययननिरूपणम् ७०७ मूलम्-से भिक्खू वा भिक्खुणी वा से जं पुण एवं जाणिजा-अंडं जाव ससंताणं तहप्पगारं वत्थं अफासुयं अणेसणिज्जं जाव नो पडिगाहिज्जा, से भिक्खू वा भिक्खुणी वा से जं पुण एवं जाणिज्जा-अप्पंड जाव अप्पसंताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रुच्चइ, तहप्पगारं वत्थं अप्फासुयं अणेसणिज्जं जाव नो पडिगाहिज्जा से भिक्खू वा भिक्खुणी वा से जं पुण एवं जाणिज्जा अप्पंडं जाव अप्पसंताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुच्चइ, तहप्पगारं वत्थं अप्फासुयं एसणिज्जं जाव पडिगाहिज्जा, से भिक्खू वा भिक्खुणी वा नो नवए मे बत्थेत्ति कटु नो बहुदेसिएण सिणाणेण वा कक्केण वा जाव पघंसिज्जा, से भिक्खू वा भिक्खुणी वा नो नवए मे वस्थेत्ति कटु नो बहुदेसिएण सीओदगवियडेण वा उसिणीओदगवियडेण वा जाव पहोइज्जा, से भिक्खू वा भिक्खुणी वा दुभिगंधे मे वत्थे तिकटु नो बहुदेसिएण सिणाणेण वा कक्केण वा जाव तहेव बहुसीओदगवियडेण वा बहुउसिणीओदग वियडेण वा नो पहोइज्जा आलावओ।सू०७॥ ___ छाया-स भिक्षुर्वा भिक्षु की वा स यत् पुनरेवं जानीयात्-साण्डम् यावत् स सन्तानक तथाप्रकारकं वस्त्रम् अप्रासुकम् अनेषणीयं यावत् नो प्रतिगृह्णीयात्, स 'भिक्षुर्वा भिक्षुकी या स यत पुनरेवं जानीयात्-अल्पाण्डम् यावत् अल्प सन्तानकम् अनलम् अस्थिरम् अध्रुवम् अधारणीयम् रोच्यमानं न रोचते तथाप्रकारम् वस्त्रम् अप्रासुकम् अनेषणीयम् यावद् नो प्रतिगृह्णीयात्, स भिक्षुर्वा भिक्षुकी वा यत् पुनरेवं जानीयात् अल्पांडम् यावद् अल्पसन्तानकम् अलम् स्थिरम् ध्रुवं धारणीयम् रोच्यमानं रोचते तथाप्रकारं वस्त्रम् प्रासुकम् एषणीयम् यावत् प्रतिगृह्णीयात्, स भिक्षुर्वा भिक्षुकी वा नो नवं मे वस्त्रम् इति कृत्वा नो बहुदेश्येन स्नानेन वा कर्केण वा यावत् प्रघर्षयेत्, स भिक्षुर्वा भिक्षुकी वा नो नवं मे वस्त्रम् इति कृत्वा नो बहुदेश्येन शीतोदकविकटेन वा उष्ण दकविकटेन वा यावत प्रक्षालयेत्, स भिक्षुर्वा अच्छी तरह से ही वस्त्र को प्रतिलेखन के द्वारा खूब प्रमार्जनकर के वस्त्र को लेना चाहिये ।।सू० ६॥ વસ્ત્રને અંત ભાગ સુધી પ્રતિલેખન કરીને જ વસ્ત્ર ગ્રહણ કરવું. તેથી સારી રીતે વસ્ત્રને પ્રતિલેખન દ્વારા ખૂબ પ્રમાર્જના કરીને વસ્ત્રને ગ્રહણ કરવું | સૂ. ૬ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy