SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० २४-२५ पिण्डैषणाध्ययननिरूपणम् ५९ दरं कुर्वन्, पूर्वस्यां दिशि संखडि ज्ञात्वा तदनादरं कुर्वन् पश्चिमायां दिशि साधुर्गच्छेदित्यर्थः। एवं स साधुः 'पडीणं संखडि णचा, पाईणं गच्छे अणाढायमाणे' प्रतीचीनां पश्चिमायां दिशि संखडि सुस्वादु प्रीतिभोजनं ज्ञात्वा विज्ञाय यदि जानीयातदा प्राचीनं पूर्वस्यां दिशि गच्छेदित्यर्थः एवं 'दाहिणं संखडि णचा उदीणं गच्छे अणाढायमाणे दक्षिणां संखडिं ज्ञात्वा दक्षिणस्यां दिशि संखडि प्रीतिभोजनरूपां यदि जानीयात्तर्हि उदीचीनं गच्छेद् अनाद्रियमाणः तत्संखडया अनादरं कुर्वन् उदीच्यां दिशि गच्छेदित्यर्थः एवम् 'उदीणं संखडि णचा दाहिणं गच्छे अगाढायमाणे' उदीचीनां संखडि ज्ञात्वा उत्तरस्यां दिशि प्रीतिभोजनरूप संखडिं यदि जानीयात्तर्हि तदनादरं कुर्वन् दक्षिणस्यां दिशि गच्छेदित्यर्थः। तथा च यत्रैव. किलासौ संखडिः स्यात्तत्र न गन्तव्यमितिबोध्यम् । एवं साध्वी अपि यत्र संखडिः स्यात्तत्र न गच्छेद् भिक्षालाभार्थमितिभावः ।।सु ० २४॥ मूलम्-'जत्थेव सा संखडी सिया, तं जहा-गामंसि वा, णगरंसि वा, खेडंसि वा, कब्बडंसि वा. मडंबंति वा, पट्टणंसि वा, आगरंसि वा, दोणमुहंसि वा, णिगमंसि वा, आसमंसि वा, रायहाणिसि वा, जाय ओर उसप्रीति भोज रूप संखडी को अनादर करते हुए चलाजाय अर्थात् उस को अपेक्षा नहीं कर पश्चिम दिशा की और चला जाय, इस प्रकार 'पडीणं संखडि जच्चा पाईणं गच्छे अणाढायमाणे, पश्चिमदिशा में संखडी रूप प्रीतिभोजन को जानकर उसका अनादर उपेक्षा करते हुए पूर्व दिशा की ओर चला जाय, इसी तरह 'दाहिण संखडिं जच्चा उदीणं गच्छे अणाढाय माणे' दक्षिणदिशा में प्रीति भोज रूप संखडी को जानकर उसका अनादर-उपेक्षा करते हुए उत्तर दिशा की ओर चलाजाय, एवं 'उदीणं संखडि णच्चा दाहिणं गच्छे अणाढायमाणे' उत्तर दिशा में प्रीतिभोज वगैरह संखड़ी को जानकर उस संखडी प्रीतिभोज वगै. रह का अनादर-उपेक्षा करते हुए दक्षिण दिशा की ओर यह भाव साधु या भाव साध्वी चला जाय, अर्थात् जिस दिशा में कहीं पर भी प्रीति भोजरूप संखडि होती हो तो उस को छोडकर उस दिशा की विपरीत ही दिशा में साधु ते लोसननी ४२छ। न ४२i अपनी मां ता २३ मे रीते 'पडीणं संखडिणच्चा' पश्चिमहशमां सी३५ प्रीतिमान तुगीर 'पाईणं गच्छे अणाढायमाणे तेरा मना२ रीन, पूर्व दिशा त२६ याय ४ मे आरे दाहिणं संखडि णच्चा उदीणं गच्छे अणाढायमाणे' क्षिर शाम प्रीतिमान ३५ समीर थतi तीन तना मना२४शन त२६ त२६ या 'उदीणं संखडि णच्चा दाहिणं गच्छे अणाढायमाणे ઉત્તર દિશામાં પ્રતિભેજન રૂપ સંખડીને થતા જાણીને તેને અનાદર કરીને દક્ષિણ દિશા તરફ એ ભાવ સાધુ કે ભાવ સાધ્વીએચાલ્યા જવું. અર્થાત્ જે દિશામાં સંખડી થતી હોય ને તેને श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy