SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ५ पञ्चमं व स्त्रैषणाध्ययननिरूपणम् ६७९ मूलम् - से भिक्खू वा भिक्खुणी वा से जाई पुण वत्थाई जाणिजा विरूवरूवाई महद्धणमुल्लाई तं जहा- आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नुन्नाणि वा असुयाणि वा चीर्णसुयाणि वा देसरागाणि वा आभिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि अन्नयराणि वा तहपगाराई वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगा हिजा, से भिक्खू वा भिक्खुगी वा इष्णपाउरगाणि वस्थाणि जाणिजा, तं जहा - उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्घाणि वा विवरघाणि वा (विगाणिवा ) आभरणाणि वा आभरणविचित्ताणि वा अन्नयराणि तहप्पगाराई आईणपाउरणाणि वत्थाणि लाभे संते नो पडिगाहिज्जा ॥५॥ छाया - स भिक्षुर्वा भिक्षुकी वा स यानि पुनः वस्त्राणि जानीयात् विरूपरूपाणि महाधनमूल्यानि तद्यथा - आजिनानि वा श्लक्ष्णानि वा श्लक्ष्णकल्याणानि वा आजिनकानि वा कायकानि वा क्षौमिकानि वा दुकूलानि वा पट्टानि वा मलयानि वा प्रनुन्नानि वा अंशुकानि वा चीनांशुकानि वा, देशरागाणिवा आभिलानि वा गजफलानि वा फालिकानि वा कोयवानि वा कम्बलकानि वा प्रावरणानि वा अन्यतराणि वा तथाप्रकाराणि वस्त्राणि महाधनमूल्यानि लाभे सति न प्रतिगृह्णीयात् । समिक्षुर्वा भिक्षुकी वा आजिनयावरणीयानि वस्त्राणि जानीयात्, तद्यथा - उद्राणि वा पैसानि वा पेशलानि वा कृष्णमृगाजिनानि वा नीलमृगाजिनानि वा गौरमृगाजिनानि कनकानि वा कनककान्तीनि वा कनकपट्टानि वा कनकखचितानि वा कनकस्पृष्टानि वा व्याघ्राणि वा व्याघ्रचर्मविचित्रितानि वा आभरणानि वा आभरणविचित्राणि अन्यतराणि तथाप्रकाराणि आजिनप्रावरणानि वस्त्राणि लाभे सति नो प्रतिगृह्णीयात् ॥ ०५ ॥ टीका - पुनरपि प्रकारान्तरेण साधूनां साध्वीनाञ्च वस्त्रग्रहण विषये विशेषवक्तव्यतामाह'से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'से जाई पुण वत्थाई जाणिज्जा' स फिर भी प्रकारान्तर से साधु और साध्वी को वस्त्र ग्रहण के विषय में ही विशेष वक्तव्यता बतलाते हैं સાધુ અને સાધ્વીને વસ્ત્ર ગ્રહેણુ કરવાના સબંધમાં જ સૂત્રકાર વિશેષ કથન કરે છે. શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy