SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० ७ चतुर्थं भाषाजातमध्ययननिरूपणम् ६५९ टीका- सम्प्रति शब्दादिविषये अभाषणयोग्यां भाषामधिकृत्याह - ' से भिक्खू वा भिक्खुणी वा' स संयमवान् भिक्षुर्वा भिक्षुकी वा 'तहपगाराई सद्दाई सुणिज्जा' यद्यपि तथाप्रका रान - अनेकविधान माङ्गलिकान् अमाङ्गलिकांच शब्दान् शृणुयात् 'तहावि एयाई नो एवं वइज्जा' तथापि एतान्सर्वानपि माङ्गलिकामाङ्गलिकान् शब्दान् नो एवम् वक्ष्यमाणरीत्या वदेत् 'तं जहा - सुमदेत्ति वा तद्यथा - सुशब्दः इति वा - माङ्गलिकामाङ्गलिकोभयानपि शब्दान् रागवशात् सुशब्द इत्येव नो वदेत् एवं 'दुसदेत्ति वा दुःशब्द इति वा तदुभयानपि शब्दान् द्वेषवशात् दुःशब्द इत्येव वा नो वदेत्, तथा भाषणे रागद्वेषोत्पस्या संयमविराधना स्यात्, तदुपसंहरन्नाह 'एयपगारं भासं सावज्जं जाव नो भासिज्जा' एतत्प्रकाशम् तदुभयीमपि शब्दरूपां दुःशब्दरूपां वा भाषां सावद्याम् सगह्यम् यावत् - सक्रियाम् कटुकां कर्कश टीकार्थ - ' से भिक्खू वा, भिक्खुणी वा' वह पूर्वोक्त भिक्षु-संयमशील साधु और भिक्षुकी साध्वी यद्यपि 'तहपगाराई सहाई सुणिज्जा' अनेक प्रकार के माङ्गलिक तथा अमाङ्गलिक शब्दों को सुनेगा 'तहावि एयाई नो एवं वइज्जा' तथापि उन सभी माङ्गलिक तथा अमाङ्गलिक शब्दों को ऐसा वक्ष्यमाणरीति से नहीं बोले 'तं जहा' जैसे कि 'सुसद्देत्ति वा' सुशब्द इति अर्थात् माङ्गलिक अमाङ्गलिक दोनों तरह के शब्दों को रागवश 'ये सभी शब्द सुशब्द हैं' ऐसा नहीं बोलना चाहिये इसी प्रकार 'दुस्सद्देत्ति वा दुःशब्द इति अर्थात् मांगलिक अमांगलिक इन दोनों प्रकार के शब्दों को द्वेषवश 'ये सभी दुःशब्द है' ऐसा नहीं बोलना चाहिये क्योंकि इस तरह के मांगलिक अमांगलिक दोनों तरह के शब्दों को केवल सुशब्द ही बोलने से तथा केवल दुःशब्द ही बोलने से रागद्वेष उत्पन्न होगा और संयमकी विराधना होगी इसलिये 'एयप्पगारं भासं सावज्जं जाव नो भासिज्जा' इस प्रकार की भाषा को सावध - सगर्ह्य निन्दनीय समझ कर नहीं बोलना चाहिये एवं यावत् इस तरह की भाषा सक्रिया अनर्थदण्डप्रवृत्तिजनक तथा टीअर्थ - ' से भिक्खू वा भिक्खुणी वा' ते पूर्वोस्त संयमशील साधु मने साध्वी 'तहपगाराई साई सुणिज्जा' ले भने अहारना मांगलिक भने अमांगलिक शब्दो सांलणे ' तहावि एयाई नो एवं वइज्जा' तो पशु को भांगलिक भने समांसि शमहोना संभधभां आ वक्ष्यमाणु रीते मोसवु' नहीं 'तं जहां' प्रेम 'सुसदेइ वा' 'सुशम् इति' अर्थात् માંગલિક અને અમાંગલિક એક પ્રકારના શબ્દેને રાગવશાત્ આ બધા શબ્દો સુશબ્દ છે. शोभ डेवु' नहीं' तथा 'दुस्सदेइ वा' ४ मा 'दुःशब्द इति' अर्थात् भांगलिक भने અમાંગલિક આ એક પ્રકારના શબ્દને દ્વેષવશાત્ આ બધા દુઃશબ્દ છે, એમ કહેવું નહીં કેમ કે આ રીતેના માંગલિક અને અમાંગલિક એઉ પ્રકારના શબ્દને કેવળ સુશબ્દ કે दुःशह ४ उडेवाथी रागद्वेष थाय छे भने संयमनी विराधना थाय छे. तेथी 'एयप्पगाभा सावज्जं जाव नो भासिज्ज' भाषा प्रारनी भाषा सापद्य-समर्थ नींदनीय શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy