SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० ५ चतुर्थ भाषाजातमध्ययननिरूपणम् ६२९ वा नकछिपणेति वा कपणछिन्नेति वा उछिन्नेति वा जे यावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगाराहि भासाहिं अभिकंख नो भासिजा, से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाई पासिज्जा तहावि ताइं एवं वइज्जा-तं जहा-ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वच्चंसी वच्चंसीति वा अभिरूवंसी अभिरूवंसौति वा पडिरूवंसी पडिरूवंसीति वा पासाइयं पासाइयंति वा दरिसणिज्ज दरिसणीयत्ति वा जे यावन्ने तहपगारा तहप्पगाराहिं भासाई बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा तहप्पगाराहि भासाहिं अभिकंख भासिज्जा, से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाइं पासिज्जा, तं जहा-चप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वइज्जा, तं जहा-सुक्कडेइ वा सुटुकडेइ वा साहुकडेइ वा कल्लाणेइ वा करणिज्जेइ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा, से भिक्खू वा भिक्खुगी वा जहा वेगइयाई रूवाई पासिज्जा, तं जहा-वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइ. ज्जा, तं जहा-आरंभकडेइ वा सावज्जकडेइ वा पयत्तकडेइ वा पासाइयं पासाइए वा दरिसणीयं दरिसणीयंति वा अभिरूवं अभिरूति वा पडिरूवं पडिरूवंति वा, एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥सू० ५॥ छाया-स भिक्षु भिक्षुकी वा यथा वा एककानि रूपाणि पश्येत् तथापि तानि नो एवं वदेव-तद्यथा-गण्डी गण्डीति वा कुष्ठी कुष्ठीति वा यावद् मधुमेही मधुमेहीति वा हस्तछिन्नं हस्तच्छिन्न इति वा एवं पादच्छिन्न इति वा, नासिकाच्छिन्न इति वा कर्णच्छिन्न इति वा ओष्ठच्छिन्न इति वा, ये यावन्तः तथाप्रकाराः तान् तथाप्रकाराभिः भाषाभिः उक्ताः उक्ताः कुप्यन्ति मानवाः तश्चापि तथाप्रकाराभिः भाषाभिः अभिकाक्ष्य नो भाषेत, स मिक्षु भिक्षु की वा यथा वा एककानि रूपाणि पश्येत् तथापि तानि एवं वदेत्-तद्यथाओजस्विनम् ओजस्वीति वा तेजस्विनं तेजस्वीति वा यशस्विनं यशस्वीति वा वर्चस्विनं वर्चस्वीति वा अभिरूपवन्तम् अभिरूपवान् इति वा प्रतिरूपिणं प्रतिरूपीति वा प्रासादनीय प्रासादनीयमिति वा, दर्शनीयं दर्शनीयमिति वा, ये यावन्तः तथाप्रकाराः तान् तथापकाराभिः भाषाभिः उक्ताः उक्ताः नो कुप्यन्ति मानवाः तांश्चापि तथाप्रकारान् एतत् प्रकाराभिः श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy