SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र वा धार्मिक इति वा धर्मप्रिय इति वा, एतत्प्रकाराम् भाषाम् असावधाम् यावत् अभिकाक्ष्य भाषेत, स भिक्षुर्वा भिक्षुकी वा स्त्रियम् आमन्त्रयन् आमन्त्रितां वा अप्रतिशण्वतीम् नो एवं वदेत् होलीति वा गोलीति वा स्त्रीगमेन ज्ञातव्यम्, स भिक्षुर्वा भिक्षुकी वा स्त्रियम् आमन्त्र. यन् आमन्त्रिता वा अप्रतिशृण्वतीम् एवं वदेत्-आयुष्मति इति वा भगिनि इति वा भगवति इति वा भवति इति वा श्राविकेति वा उपासिकेति वा धार्मिकीति वा धर्मप्रियेति वा, एत. प्रकाराम् भाषाम् असावधाम् यावद् अभिकाक्ष्य भाषेत ॥ सू० ३॥ टीका-अथ प्रकारान्तरेणापि साधूनां साथ्वीनाञ्च भाषाविषये वक्तव्यताप्रकारमाह'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो संयमवान् भिक्षुर्वा भिक्षुकी वा 'पुमं आमंतेमाणे' पुमांसम् आमन्त्रयन् सम्बोधयन् 'आमंतिए वा अपडिसणेमाणे नो एवं वइज्जा' आमन्त्रितं सम्बोधितं वा अप्रतिशण्वन्तम्-श्रवणमकुर्वन्तम् नो एवं-वक्ष्यमाणरीत्या वदेत् तद्यथा'होलित्ति वा गोलित्ति वा' होल इति बा गोल इति वा, होलगोलशब्दयोः देशान्तरे अवज्ञासूचकत्वाद् एतच्छब्दद्वयेन न सम्बोधयेदित्यर्थः एवम् 'वसुलेत्ति वा कुपक्खेत्ति वा __ अब प्रकारान्तर से भी साधु और साध्वी के लिये भाषा विषय में वक्तन्यता प्रकार बतलाते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी वा' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी यदि 'पुमं आमंतेमाणे' किसी भी पुरुष को आमन्त्रणसम्योधन करते हुए अर्थात् बुलाते हुए या 'आमंतिए वा' आमन्त्रित-सम्बोधित करने पर भी याने बुलाने पर भी 'अपडिसुणेमाणे' नहीं सुनते हुए अर्थात् श्रवण नहीं करते हुए याने नहीं सुनने पर उस पुरुष को 'नो एवं वइज्जा' वक्ष्यमाण रीति से ऐसा सम्बोधन नहीं करना चाहिये कि जिससे उस पुरुष को बुरा लगे या दुःख हो जैसे कि 'होलित्ति वा' होल इति, अथवा 'गोलित्ति वा' गोल इति, इस प्रकार से होल गोल शब्दों के द्वारा उस पुरुष को सम्बोधित नहीं करना चाहिये, क्योंकि होल गोल शब्द देशान्तर में अवज्ञा-निन्दा-अनादर सूचक माना जाता है इसलिये ऐसे शब्दों से सम्बोधन नहीं करना चाहिये इस तरह - હવે પ્રકારાન્તરથી સાધુએ સાવી માટે ભાષાના સંબંધમાં કથનને પ્રકાર સૂત્ર ४२ मताव छ टी-से भिक्खू वा भिक्षुणी वा' ते पूरित सयभशी साधु म सकी 'पुमं आमंते माणे आमंतिए वा' ५३५२ मामात्र अर्थात् समेधन ४२di अर्थात બાલાવતાં આમંત્રિત એટલે કે સંબંધિત કરવા છતાં પણ અર્થાત્ બેલાવવા છતાં પણ 'अपडिसुणे माणे नो एवं वइज्जा' सामने नहीं तो ये ५३५२ मा १क्ष्यमा प्रसारथी मे समाधन ४२ नही -नाथी तन माटु दाणे अनेम थायरम 'हेलित्ति वा गोलित्ति वा डस' सेशते अथवा 'गोर' से शत या प्रमाणे डसगाव शहो દ્વારા એ પુરૂષને બેલાવ ન જોઈએ. કેમ કે હેલગોલ શબ્દ દેશાન્તરમાં નિંદા અને श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy