SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १ सू० १ चतुर्थं भाषाज्ञातमध्ययननिरूपणम् ५९९ भिमानाद् वा वाचं विप्रयुञ्जन्ति प्रयुञ्जते 'जे मायाए वा वायं विरंजंति' ये जना मायया मोहाद् वा वाचं विप्रयुञ्जन्ति शब्दान् प्रयुञ्जते 'जे लोभा वा वायं विउंजंति' ये जाना लोभाद् वा वाचं विप्रयुञ्जन्ति वाग्व्यापारं कुर्वन्ति भाषन्ते इत्यर्थः, तत्र क्रोधाद् यथा - चौरस्त्वम्, नीचस्त्वम् इत्यादि, मानाद यथा - अहम् उत्तमजातिरस्मि, त्वं हीन जातिरसि इत्यादि, मायया यथा ग्लानोऽहम्, अन्य सन्देशकं वा केनाऽप्युपायेन सावयकमुक्त्वा सहसा ममैतदायातमित्येवं मिथ्यादुष्कृतं करोति इत्यादि । लोभाद् यथा अहम् अनेन प्रकारेण कथयामि अतः किञ्चिद् लप्स्ये इत्यादि, एवं 'जाणओ वा फरुसं वयंति अजाणओ वा फरुसं वयंति' जानाना वा परुषं कठोरवचनं वदन्ति, अजानाना वा परुषं कठोरवचनं वदन्ति, एतावता कस्यचिदपि जनस्य दोषं जानन्तो वा तद् दोषोद्घाटनार्थं परुषं वदन्ति तद्दोषम् अनन्तो वा परुषं वदन्ति इति फलितम् सर्वं चैतद् वर्जनार्थमुपसंहरन्नाह - 'सव्वं चेयं विरंजंति' जो मनुष्य मिथ्याभिमान से वचनों का प्रयोग करते हैं एवं 'जे मायाए वा चायं विरंजंति' जो जन मोहमाया से वचनों का प्रयोग करते हैं तथा 'जे लोभा वा वायं विरंजंति' जो पुरुष लोभ से शब्दों का प्रयोग करते हैं जैसे कि क्रोध से 'तुम चोर हो, तुम नीच अधम कायर हो, इत्यादि, मिथ्याभिमान से में अत्यन्त उच्च जातिवाला हूँ, और तुम नीचजाति वाला है' इत्यादि, और माया से - ' में ग्लान (बीमार ) हूँ' अथवा दूसरे के सन्देश भेंट उपायन को किसी भी उपाय से सावद्य कह कर सहसा कह दे की यह सन्देश भेट उपायन मेराही आया है इस प्रकार मिथ्या दुष्कृत करता हैं इत्यादि, लोभ से 'मैं इस प्रकार से कहूंगा तो मुझे कुछ मिलेगा' इत्यादि, इसी प्रकार 'जाणओ वा फरुसं वयंति' जो जानते हुए कठोर वचन बोलते हैं अथवा 'अजाणओ वा फरुसं चयंति' नहीं जानते हुए कठोर वचन बोलते हैं अर्थात् जो किसी मनुष्य के दोष को जानते हुए उस दोष को प्रकट करने के लिये कठोर वचन बोलते वा वाय विडंजंति' ? मनुष्य भायाथी वयनाने प्रयोग पुरे हे तथा 'जे लोभा वा वाय विउ ंजंति' ? ५३ष बोलथी पानी प्रयोग ४रे छे. प्रेम - डोधथी तु यर हो तु નીચ અધમ અને કાયર ઈત્યાદિ મિથ્યાભિમાનથી હું ઉંચી જાતના છું અને તું નીચ જાતના છું વિગેરે તથા માયાર્થી હું બીમાર છું. અથવા ખીજાના કાઇ સ ંદેહ કે ભેટ ઉપહારને કાઇ બહાનાથી જુઠુ એકલીને એકાએક કહી દે કે આ સંદેહ કે ભેટ અગર ઉપહાર મારે માટે જ આવેલ છે. આવી રીતે મિથ્યા દુષ્કૃત કરે છે. વિગેરે તથા લે।ભથી हु याची रीते अडीश तो भने ४६४४ भजशे विगेरे तेवी ? रीते वयं ति' लगी लेने उठोर वयन मोटो छे अथवा 'अजाणओ वा છુત કાર વચન ખેલે છે અર્થાત્ જો કોઈ માણસના દોષને કરવા કઠાર વાકય કહે અને કોઈના દોષ ન જાણુંવા છતાં પણુ ? 'जाणओ वा फरस फहसं वयंति' सल. શ્રી આચારાંગ સૂત્ર : ૪ જાણીને એ દોષ પ્રગટ કહેર વચન ખેલે છે
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy