SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ आचारांगस्ने चओवचइयाई विपरिणामधम्माई भवंतीति अक्खायाइं ॥सू० १॥ छाया-स भिक्षुर्वा भिक्षुकी वा इमान् वागाचारान् श्रुत्वा निशम्य इमान् अनाचारान् अनाचीर्णपूर्वान् जानीयात-ये क्रोधाद वा वाचं विप्रयुञ्जति ये मानेन वा वाचं विप्रयुञ्जन्ति ये मायया वा वाचं विप्रयुञ्जन्ति ये लोभाद् वा वाचं विप्रयुञ्जन्ति ये जानाना वा परुषं चदन्ति अजानाना वा परुषं वदन्ति सर्व चैतत् सावधं वर्जयेद् विवेकमादाय, ध्रुवं चैतत् जानीयात अध्रुवं चैतत् जानीयात् अशनं वा पान वा खादिम वा स्वादिमं वा लन्ध्या नो लब्ध्वा भुक्त्वा नो भुक्त्वा अथवा आगतः, अथवा नो आगतः, अथवा एति अथवा नो एति अथवा एष्यति अथवा नो एष्यति अत्रापि आगतः, अत्रपि नो आगतः, अत्रापि एति, अत्रापि नो एति अत्रापि एष्यति, अत्रापि नो एष्यति, अनुविचिन्त्य निष्ठाभाषी समित्या संयतः भाषां भाषेत, तद्यथा-एकवचनम् १ द्विवचनम् २ बहुवचनम् ३ स्त्रीवचनम् ४ पुरुषवचनम् ५ नपुंसकवचनम् ६ अध्यात्मवचनम् ७ उपनीतवचनम् ८ अपनीतवचनम् ९ उपनीतापनीतवचनम् १० अपनीतोपनीतवचनम ११ अतीतवचनम् १२ प्रत्युत्पन्नवचनम् १३ अनागतवचनम् १४ प्रत्यक्षवचनम् १५ परोक्षवचनम् १६ स एकवचनं वदिष्यामीति एकवचनम् वदेत् यावत् परोक्षवचनं वदिष्यामीति परोक्षवचनम् वदेत्, स्त्री वा एषा, पुरुषो वा एषः, नपुंसकं वा एतत, एतद वा चैतद अन्यद् वा चैनत, अनुविचिन्त्य निष्ठाभाषी समित्या संयतः भाषा भाषेत, इत्येतानि आयतनानि उपातिक्रम्य, अथ भिक्षुः जानीयात् चत्वारि भाषाजातानि तद् यथा-सत्यमेकं प्रथम भाषाजातम् (१) द्वितीया मृषा (२) तृतीया सत्यमृषा (३) या नैव सत्या नैव मृषा नैव सत्यामृषा असत्यामृषा नाम तत् चतुर्थ भाषा जातम्, अथ ब्रवीमि ये अतीता ये प्रत्युत्पना ये अनागता अईन्तो भगवन्तः सर्वे ते एतानि चैव चत्वारि भाषाजातानि अभाषन्त वा भाषन्ते वा भाषिष्यन्ते वा व्यजिज्ञपन् वा विज्ञापयष्यन्ति वा विज्ञापयन्ति, सर्वाणि च एतानि अचित्तानि वर्णचन्ति, गन्धवन्ति, रसचन्ति, स्पर्शवन्ति, चयोपचयिकानि विपरिणामधर्माणि भवन्तीति आख्यातानि ॥ सू• १॥ ___टीका-'पूर्वम् ईर्यासमित्यध्ययने विशुद्धपिण्डानयनार्थ गमनविधिः प्रतिपादितः तत्र च गतेन मार्गेण वा कीदृशं वचनं वक्तव्यं कीदृशश्च वचनं न वक्तव्यमित्यनेन प्राप्तस्य भाषा: चतुर्थ भाषाजात अध्ययन प्रारंभ पहले ईर्या समिति नाम के तृतीय अध्ययन में विशुद्ध भिक्षा लाने के लिये गमन विधि बतलायी गयी है, उस भिक्षा लाने के लिए गये हुए या जाते हुए साधु और साध्वी को मार्ग के लिये मध्य में किस प्रकार का वचन बोलना चाहिये ચોથા ભાષા જાત અધ્યયનને પ્રારંભ આ પહેલાં સમિતિ નામના ત્રીજા અધ્યયનમાં વિશુદ્ધ ભિક્ષા લાવવા માટે ગમનવિધિ બતાવવામાં આવી છે. એ ભિક્ષા લાવવા માટે ગયેલા કે જતા સાધુ સાધ્વીને માર્ગમાં કેવા પ્રકારની વાણું બેલવી અને કેવા પ્રકારની વાણી ન બોલવી એ કથન श्री. आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy