SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० १९ पिण्डैपणाध्ययननिरूपणम् ४५ नाम् अप्रामुकानेपणीयादिदोषदुष्टत्वेन साधूनामकल्प्यत्वादिति भावः । एवं साध्वी अपि तथाविधमाहारजातं सचित्ताधाकर्मादिदोषदुष्टत्वात् न गृह्णीयादिति ।।सू० १८॥ मूलम्-अह पुण एवं जाणिज्जा, पुरिसंतरकडं जाव आसेवियं जाव पडिग्गाहिज्जा ॥सु० १९॥ छाया-अथ पुनरेवं जानीयात् पुरुषान्तरकृतं यावद् आसेवितं प्रासुकं यावत् प्रति गृह्णीयात् । टीका-मर्मप्रकाशिका-पूर्वोक्तमेव आहारजातं यदि वक्ष्यमाणरीत्या विशेषणविशिष्टं स्यात्तर्हि साधूनां साध्वीनाश्च तत् ग्राह्यं स्यादित्याह'-'अहपुण एवं जाणिज्जा, पुरिसंतरकडं जाय आसेवियं फासुयं पडिग्गाहिज्जा' इति, अथ पुनरिति वाक्यालंकारे स भावभिक्षुः मिक्षुकीवा यदि एवम्-वक्ष्यमाणरीत्या जानीयात् अवगच्छेत्-यत् तत् खलु अशनादिकं चतुर्विधमाहारजातं पुरुषान्तरकृतं दातृभिन्मपुरुषेण कृतं वर्तने नतु दात्रैव, एवम् यावत्-बहिनिर्गतम् आत्मार्थिकम् स्वार्थ निर्मितम् परिभुक्तम् आसेवितम् आस्वादनार्थ किश्चित् ततो गृहीतं वर्तते, एवं प्रामुकम् अचित्तम् यावत्- एषणीयम् आधाकर्मादि दोषरहितं मन्यमानः तद् आहारजातम् प्रकार के अशनपानादिचतुर्विध आहार जात अप्रासुक सचित्त और अनेषणीय आधाकर्मादि दोषों से दूषित होने के कारण भाव साधु और भाव साध्वी को नहीं खपता है अतएव ऐसे आहार को साधु साध्वी नहीं ग्रहण करे । सू०१८॥ टीकार्थ-अब पूर्वोक्त आहार जात यदि वक्ष्यमाण प्रकार का हो तो साधु उस को ग्रहण कर सकते हैं-यह बतलाते है-'अह' एवं वक्ष्यमाण रूप का आहार जात को जोनले-जैसे 'पुरिसंतकर्ड' दाता से अन्य पुरुष के द्वारा यह चतुर्विध आहार जात निर्मित है तथा 'जाव' यावत्-बहि निर्गत-बाहर लाया गया है तथा आत्मार्थिक-अपने लिये बनाया गया है एवं 'परिभुत्तम्'-स्वयं अपने द्वारा भी परिभुक्त है एवं 'आसेवियं' आसेवित-आस्वादनार्थ उसमें से कुछ भाग लेलिया गया है एवं 'फासुयं अचित और 'जाव'-यावत् एषणीयम्-आधाकનહીં. કેમકે-આવા પ્રકારને અશનાદિ ચતુર્વિધ આહાર જાત સચિત્ત અને આધાકર્માદિ દેષ દૂષિત હોવાથી સાધુ કે સાવીને ખપતું નથી તેથી સાધુ સાધવીએ તે આહાર ગ્રહણ કરે નહીં સૂ૦ ૧૮ - હવે પૂર્વોક્ત આહાર જે આગળ કહેવામાં આવનાર પ્રકાર હોય તે સાધુ સાધ્વીને તે ગ્રાહ્ય હોવાનું કથન કરે છે– 14-'अहपुण एवं जाणिज्जा' ने नीम्नात अरे ते पाहार हाय ताम'पुरिसंतकडं' हाता शिवाय भी पु३५ द्वारा ते यतु आहार मनायव छ. तथा 'जाव થાવત્ બહાર લાવવામાં આવેલ છે. પોતાને માટે બનાવરાવેલ છે, તથા પિતે દાતાએ परिसुत राय तथा 'आसेवियं' भारवाहन भोट तेमाथी 2.31 MIn a सेवामा माल्यो डाय तथा 'फासुर्य' मश्रित डाय 'जाव' यावत् तेन माया हो विमाननु छ तम श्री.आया सूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy