SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५३८ आचारांगसूत्रे वहाए समुट्ठिज्जा, अप्पुस्सुए अबहिल्लेसे एगंतगएण जाव समाहीए तओ संजयामेव नावाओ उदगंसि पविजा ॥सू० १७॥ छाया-स खलु परो नौगतः नौगतं वदेत्-आयुष्मन्तः ! एषः खलु श्रमणः नावो भाण्डभारो भवति, तं खलु बाहुभ्यां गृहीत्वा नावः उदके प्रक्षिप, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स च चीवरधारी स्यात् क्षिप्रमेव चीवराणि उद्वेष्टयेद् वा निर्वेष्टयेद् वा शिरोवेष्टनं वा कुर्यात् , अथ पुनरेवं जानीयात्-अभिक्रान्तक्रूरकर्माणः खलु बालाः बाहुभ्यां गृहीत्वा नायः उदके प्रक्षिपेयुः स पूर्वमेव वदेत्-आयुष्मन ! गृहपते ! मा मा मए इतो बाहुभ्यां गृहीत्या नाव उदके प्रक्षिप, स्वयं चैव खलु अहं नाव उदके अवगाहि व्यामि, तं खलु एवं वदन्तं पर: सहसा बलाद बाहुभ्यां गृहीत्वा नाव उदके प्रक्षिपेत् तदा नो सुमनाः स्यात्, नो दुर्मनाः स्यात्, नो उच्चावचं मनो नियच्छेत् , नो तेषां बालानां घाताय वधाय समुत्तिष्ठेत, अल्पो. त्सुकः अबहिर्लेश्यः एकान्तगतेन यावत् समाधिना, ततः संयत मेव उदके पवेत ।।सू. १७॥ टीका-सम्प्रति प्रद्वेषेण साधौ नाव: उद के नाविकेन प्रक्षिप्ते सति तस्य कर्तव्यता मुपदिशन्नाह-'से पं परो नावागए नावागयं वएज्जा' स खलु परो गृहस्थः नौगतः नायिका नौ गतम् नाव्यारूढं परं जनं वदेत-'आउसंतो! एसणं समणे नावाए भंडमारिए भवई' हे आयुष्मन् ! एष खलु श्रमणः साधुः नावः भाण्डभार:-भाण्ड मिव केवलं चेष्टारहितभाण्डो पकरणवत् भारभूतो भवति-अस्ति, तस्मात् 'सेणं बाहाए गहाय' तं साधु खलु त्वं बाहुभ्यां गृहीत्या-आदाय 'नावाओ उदगंसि पविखविज्जा' नावः सकाशात उदके प्रक्षिप, 'एय _ अब रागद्वेष से यदि नाविक साधु को नाय के जल में फेंक डाले तो साधु की कर्तव्यताका उपदेश करते हैं टीकार्थ-'से णं परो नावागए नावागयं वइज्जा आउसंतो! समणा' वह नाय पर चढ़ा हुआ नाविक नाव पर चढे हुए किसी भी पुरुष को कहे की हे आयु. मन ! चिरजीविन् गृहस्थ ! एसणं समणे नायाए भंड भारिए भवई' यह श्रमण साधु नावका केवल भाण्ड के समान भारभूत ही हो रहा है इसलिये इस साधुको 'से णं बाहाए गहाय नावाओ उदगंसि पक्खिविज्जा' दोनों बाहों से पकडकर नायके पानी में फेंक दो ऐसा कहने पर 'एयप्पगार णिग्घोसं सुच्चा निसम्म' इस હવે રાગદ્વેષને લઈ નાવિક જે સાધુને કે નૌકાને પાણીમાં ફેંકી દે તે સાધુના કર્તવ્યને ઉપદેશ કરે છે - टी-'सेणं परो नावागए नावो गये वइज्जा' ते नाव ५२ ५६ ना४ि ना५ ५२ या ५९ पु३१ने ४ , 'आउसतो ! यिरी १२५ 'एस ण समणे नावोए भंडभारिए भवई' मा श्रमायु-साधु १५ नोनी मरीया व मा२३५ ४ छ. 'से णं बाहार गहाय' तथा 20 साधुने भन्ने माथी ५४377 'नावाओ उदगंसि पक्खिविज्जा' नोभायी पाणीमा । मेम हे तो 'एयप्पगारं निग्घोस सुच्चा' मा प्रारना श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy