SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ स. १४-१५ तृतीयं ईर्याध्ययननिरूपणम् ५३३ पिहितं कुरु इत्येवं कथने सति 'नो से तं परिन्न परिजाणिज्जा' नो स साधुः तां परिज्ञां नाविकप्रेरणारूपां प्रतिज्ञा परिजानीयात्-स्वीकुर्यात्, अपितु 'तुसिणीओ उहिज्जा' तूष्णीकः मौनमालम्ब्य उपेक्षेत-उपेक्षा कुर्यात्, न किश्चिदपि वदेदित्यर्थः ॥सू० १४॥ मूलम्-से भिक्खू वा भिक्खुणी वा नावाए उत्तिगण उदयं आसवमाणं पेहाए उवरुवरि नावं कज्जलायेभाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो ! गाहावइ एयं ते नावाए उदयं उत्तिंगेण आसवइ, उवरुवरि नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ संजयामेव नारासंतारिमे व्यउदए आहारियं रीइजा, एयं खलु सया जइज्जासि तिबेमि ॥सू० १५॥ इरियाए पढमो उद्देसो समत्तो ॥१॥ छाया-स भिक्षु र्वा भिक्षुकी वा नावि रन्ध्रेण उदकम् आसरमाणं प्रेक्ष्य उपर्युपरि नावम् प्लाव्यमानां प्रेक्ष्य न परम् उपसंक्रमितुम् एवम् ब्रूयात्-आयुष्मन् ! गृहपते ! एतत् ते नावि उदकम् रन्ध्रेण आस्रवति, उपर्युपरि नौ वा प्लबते, एर प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेत् . अल्पोन्मुकः अबहिर्लेश्यः एकान्तगतेन आत्मानं व्युत्सृजेत् समाधिना, ततः संयत एव नौ संतार्य चोदकम् यथाऽऽयं रीयेत् एतां खलु सदा यतनां यायाद् इति ब्रवीमि ॥सू० १५॥ इरियाधराय ने प्रथमोद्देशः समाप्तः ॥१॥ टीका-सम्प्रति साधूनां नाबारोहणविषयमविकृत्य कर्तव्पतामुपदिशन्नाह-से भिक्खू या भिक्खुणी वा' समिक्षा भिक्षकी वा 'नावाए उत्र्तिगेण उदयं आसयमाणं पेहाए' नहीं हो सकेगा और यदि उसको नहीं बन्द करेगा तो नाविक अनेकों उपद्रव करेंगे और उससे भी संयमकी विराधना हो सकती है इसलिये मौन ही रह जाना उचित है ॥ १४ ॥ ____ अभी साधुओंका नाच पर आरोहण विषय को लक्ष्य कर कर्तव्यता का उपसंहार करते हुए बतलाते हैं - પ્રકારના નાવિકના કથનનો ઉત્તર દેવાથી સંયમની વિરાધના થાય છે. કેમ કે નાવના છિદ્રને બન્ધ કરે તે સંયમનું પાલન થઈ શકશે નહીં અને તેને બન્ધ ન કરે તે તે ન વિક અનેક પ્રકારની બાધા પહોંચાડે અને તેનાથી પણ સંયમની વિરાધના થવાને समय छे. तेथी भौन २९युसे थेय छे. ॥ सू. १४ ॥ સાધુઓને નાવ પર બેસવા સંબધી કર્તવ્યને ઉપસંહાર કરતાં સૂત્રકાર કહે છે. શ્રી આચારાંગ સૂત્રઃ ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy