SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ __ ५३१ मर्मप्रकाशिका टीका श्रुतकंस्घ २ उ. १ सू. १४ तृतीय ईर्याध्ययननिरूपणम् संतो! समणा! एयं तुम नावाए उत्तिगं हत्थेण वा पाएण वा बाहुणा वा, ऊरुणा वा उदरेण वा सोसेण वा कारण वा उस्सिचणेण वा चेलेण या मट्टियाए वा कुसपत्तएण वा कुदिएणवा पिहेहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा ॥सू० १४॥ छाया-स खलु परो नौगतः नौगतं वदेत्-आयुष्मन्तः ! एतत् तावत् खम् नाव उदकम् हस्तेन वा पादेन वा अमत्रेण वा पतदृग्रहेण वा नाव उत्सिञ्चनेन वा उत्सिञ्च, नो सतां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत, स खलु परो नौगतः, नौगतं वदेत् आयुष्मन्तः। श्रमणाः । एतत् त्वं नावः रन्ध्रम् हस्तेन वा पादेन वा बाहुना वा ऊरुणा वा उदरेण या शीर्षण वा कायेन वा उत्सिञ्चनेन वा चैलेन वा मृत्तिकया वा कुशपत्रकेण वा कुविन्दकेन या पिधेहि नो स तां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत ॥सू०१४॥ टीका-'पुनरपि प्रकारान्तरेण साधूनां नाबारोहणविषयमधिकृत्य विशेषं वक्तुमाह'से णं परो नावागओ नावागयं वइज्जा' स खलु परो नौगतः नाविकः नौगतम् नाया रूढं साधु वदेत्-'आउसंतो ! समणा !" आयुष्मन्तः ! श्रमणाः ! 'एयं ता तुमं नावाए उदयं' एतत् तावत् त्वम् नावः उदकम् नौ गतं जलम् 'हत्थेण वा पारण वा' हस्तेन वा पादेन या 'मत्तेण वा पडिग्गहेण वा' अमत्रेण वा पात्रविशेषेण, पतदग्रहेण वा पात्रेण 'नाया उस्सि. चणेण या' नाव उत्सिश्चनेन वा नौ जलं बहिनिष्काशनपात्र विशेषेण 'उस्सिचाहि' उत्सिय फिर भी यदि वह नाविक उस साधु को प्रेरणा करे-इस तात्पर्य से कहते हैं टीकार्थ-'से जं परो नावागओ नावागयं वहज्जा आउसंतो! समणा!" वह पर अर्थात् नाव पर बैठा हुआ नाविक नाव पर चढे हुए साधु को यदि कहे कि हे आयुष्मन् ! भगवन् श्रमण ! 'एयं तुम नावाए उत्तिर्ग'-आप इस नायके छिद्रको 'हत्थेण वा पायेण वा बाहुणा वा' हाथसे या पैर से या बाहुसे 'उरुणा चा उद्रेण चा सीसेण वा' उरू जंघा से या उदर से या शीर्षक मस्तक से या 'काएण वा' कायशरोर से था 'उस्सिचणेण वा' पानी को निकालने वाले पात्र विशेष से या 'चेलेण वा, मट्टियाए वा वस्त्र से या मिट्टी से या 'कुसपत्त ફરીથી પ્રકારાન્તરથી સાધુઓને નાવ પર આહાણ વિષયને જ ઉદ્દેશીને વિશેષ थन ३२ छ. टी-से परो नावागओ नावागय वइज्जा' ते नाव ५२ यस नविनाय ५२ मे साधुने ४३ 'आउसतो समणा !' 3 सायुज्मन् ! श्रम ! 'एय ता तुमं नावाए उद्य” ॥५ २५॥ नौ पाणीन 'हत्थेग वा पाएण वा' यथी 3 ५५थी 'मत्तेण वा पडिग्गहेण वा' ममत्रथी थेट पात्र विशेषथी अथवा 'नावाउस्सिचणेण वा' नाभांशी र ५४.२ ४७४ाना पा विशेषथी 'उसिंचाहि' जाने मा२ ३३ 'नो से तं परिन्नं श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy