SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १ सू० ९ तृतीयं ईर्याध्ययननिरूपणम् ५१५ वा पायपोंछणं वा अच्छिदिज्ज वा भिदिज्ज वा अवहरिज या परिट्ठविज्ज वा, अह भिक्खूणं पुवोवदिट्ठा तं चेव जाव गमणाए, तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥सू० ९॥ __छाया-सभिक्षु र्वा भिक्षुकी वा ग्रामानुग्राम गच्छन् अन्तरा तस्य अराजकानि वा गणराज्यानि वा युवराज्यानि वा द्विराज्यानि वा वैराज्यानि वा विरुद्धराज्यानि वा, सति लाटे विहाराय संस्तरमाणेषु जनपदेषु नो विहारप्रतिज्ञया प्रतिपद्येत गमनाय, केवली ब्रूयाद् आदान मेतत् ते खलु बाला अयं स्तेन: अयम् उपचरकः, अयं तत आगत इति कृत्वा तं भिक्षुम् उत्क्रोशेयुर्वा यावद् उपद्मवेयु र्वा, वस्त्रं वा पतद् ग्रहं वा, कम्बलं वा पादनोंछनं वा अच्छिन्द्यु वाभिन्यु वा अपहरेयुर्वा परिष्ठापयेयु वर्मा, अथ भिक्षणां पूर्वोपदिष्टा तच्चैव यावत् गमनाय, ततः संयतमेव ग्रामानुग्रामं गच्छेत् ।।सू० ९॥ टीका-पुनरपि प्रकारान्तरेण गमननिषेधव्याजेन साधूनां ग्रामान्तरगमनविधि प्रतिपादयितुमाह-'से भिक्खू वा भिक्खुणी वा' स भिक्षु वा भिक्षुकी वा 'गामाणुगार्म दुइज्जमाणे' ग्रामानुग्रामम्-ग्रामाद् ग्रामान्तरं गच्छन् 'अंतरा से अरायाणिया' अन्तरा गमनमार्गमध्ये तस्य साधोः, अराजकानि वा राज्ञो मृतत्वात् राजरहितानि वा 'गणरायाणि वा' गणराज्यानि वा प्रजातन्त्र राज्यानि वा यदि नगराणि स्युः 'जुवरायाणि पा' युवराज्यानि वा युवराजाधिष्ठितानि वा राज्यानि 'दो रजाणि वा' द्विराज्यानि वा राजद्वयाधिष्ठितानि फिर भी प्रकारान्तर से गमन का निषेध के व्याज से साधुओं को ग्रामा. न्तर जाने की विधि बतलाते हैं___ टीकार्थ-'से भिक्खू या, भिक्खुणी या, गामाणुगामं दूइज्जमाणे' यह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी एक ग्राम से दूसरे ग्राम जाते हुए 'अंतरा से अरायोणिवा' उस साधुको मध्य में अर्थात् रास्ते के बीच में अराजक राजासे रहित नगर मिले या 'गणरायाणि वा' गणराज्य अर्थात् प्रजातंत्र राज्य. चाले नगर मिले या 'जुवरायाणि वा' युवराजसे अधिष्ठित नगर मिले या 'दोरज्जाणि वा' दो राजाओं से अधिष्ठित राज्यवाले नगर मिले या 'वेरज्जाणिया' ફરીથી પ્રકારાન્તરથી ગમન નિષેધના બાનાથી સાધુઓને એક ગામથી બીજે ગામ જવાની વિધિ બતાવે છે. 14-से भिक्खू वा भिक्खुणी वा' से पूरित साधु म. सायी 'गामाणुगाम दुइज्जमाणे' से मथी मार ॥ vai से साधुन 'अंतरा से अरायाणि :वा' २स्तामा A२०४३ २० पिनाना ना भणे अथ। 'गणरायाणि वा' २०४५ अर्थात् प्रndia पाय २०य भणे मथवा 'जुवरायाणि वा' युवरा४थी मधिष्ठित ना२ भणे म241 'दो. रज्जाणि वा' मे २ रे भासि डाय सेवा ना२ भणे या 'वेरज्जाणि वा' भने। श्री. आयासूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy