SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू० १८ पिण्डैषणाध्ययननिरूपणम् अथ द्वितीयोद्देशः मूलम्-से भिक्रवू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविटे समाणे से जं पुण जाणेज्जा, असणं वा पाणं वा खाइमं वा साइमं वा, अट्ठमि पोसहिएसु वा, अद्धमासिएसु वा, मासिएसु वा, दो मासिएसु वा, तिमासिएसु चउमासिएसु वा, पंचमासिएसु वा, छमासिएसु बा, उऊसु था, उऊसंघीसु वा, उउपरियटेसु वा, बहवे समणमाहण अतिहि किवण वणीवगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहिं परिए सिज्जमाणे पेहाए, चउहिं उक्खाहिं परिएलिज्जमाणे पेहाए कुंभी मुहाओ वा कलोवाइओ वा संनिहि संनिचिआओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अपुरिसंतर. कडं जाव अणासेवियं अफासुयं अणेसणिज्जंणो पडिगाहिजा ।।सू० १८॥ छाया-स भिक्षुर्वा मिक्षुकी वा गृहपतीकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टः सन् स यत् पुनः जानीयात्, अशनं वा पानं वा खादिमं वा स्वादिमं वा, अष्टपी पौषधिकेषु वा अर्द्धमासिकेषु वा, मासिकेषु द्विमासिकेए वा, निमासिकेषु वा, चतुर्मासिकेषु वा, पंवमासिकेषु वा, षण्मासिकेषु वा, ऋतषु वा, ऋतु सन्धि पु वा, ऋतुपरिवर्तनेषु वा, बहून् श्रमण ब्राह्मणातिथि कृपणवनीपकान् एकस्मात् पिठर कात् परिवेष्यमाणम् प्रेक्ष्य, द्वाभ्यां मुखाभ्यां परिवेष्यमाणं प्रेक्ष्य, तिसृभिः उखाभिः परिवेष्यमाणम् प्रेक्ष्य, चतसृमिः उखामिः परिवेष्यमाणम् प्रेक्ष्य कुमीमुखाद्बा पिटकाटद् वा संनिधि संनिचयाद् वा परिवेष्यमाणम् प्रेक्ष्य, तथाप्रकारम् अशनं वा पानं वा खादिमं वा, स्वादिमं वा अपुरुषान्तरकृतं यावद् अनासेवितम् अप्रासुकम यावद् नो प्रतिगृह्णीयात् इति ॥ सू० १८।। टीका-मर्मप्रकाशिका-अस्य पिण्डै षणारूप प्रथमाध्ययनस्य आहारेण सम्बद्धत्वात् प्रथमोदेशके वर्णिताहारग्रहणविधिम् अस्मिन् द्वितीयोदेशके विशेषरूपेण वर्णयितुमाह-'से भिक्ख अथ द्वितीय उद्देशक को हिन्दी टीकाटीकार्थ-उपयुक्त पिण्डैषणा रूप प्रथम अध्ययन का आहार के साथ सम्बन्ध होने से प्रथम उद्देशक में सामान्य रूप से वर्णित आहार ग्रहणविधि को ही इस હવે બીજો ઉદેશક પ્રારંભ થાય છેઉપરોક્ત પિંકૈષણારૂપ પહેલા અધ્યયનને આહારની સાથે સંબંધ હોવાથી પહેલા ઉદ્દેશામાં સામાન્યપણુથી વર્ણવેલ આહાર ગ્રહણ વિધિની આ બીજા ઉદ્દેશામાં પણ વિશેષ आ०६ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy