SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ -- - ૧૦૨ आचारांगसूत्रे पत्तनं वा 'जाब रायहाणि वा' यावद् उपनिवेशं वा निगमं वा द्रोणमुखं वा आकरं या आश्रमं वा राजधानी वा तओ संजयामेव वासावासं उबल्डि इजा' ततः तदनन्तरम् संयत एव संयत एव संयमशीलो भूत्वा वर्षावासं वर्षाकालं यावद् उपलीयेत निवसेत् नतु ग्रामाद् ग्रामान्तरं गच्छेदिति भावः । एवंविधे ग्रामादौ वर्षाकाले चातुर्मास्यपर्यन्तं निवासे सति साधूनां साध्वीनाञ्च संयमात्मविराधना न संभवनीति भावः ॥९० ३॥ मूलम् - अह पुणेवं जाणिजा-चत्तारि मासा वासायासाणं वीइक्कंता. हेमंताण य पंचदसरायकप्पे परिवुसिए, अंतरा से मग्गे बहुपाणा बहुबीआ बहुहरिआ बहूदगा बहूतिंगपनगदगमट्टिया जाव ससंताणगा, नो जत्थ बहबे समणमाहणअतिहिकिवणवनीयगा जाय उवागमिस्संति सेयं नच्चा णो गामाणुगाभं दूइजिजा ॥सु०४॥ छाया-अथ पुनरेवं जानीयातू-चत्वारो मासा वर्षावासानां व्यतिक्रान्ताः हेमन्तानां च पञ्चदशरात्रिकल्पे पर्युषिते अन्तरा तस्य मार्गाः बहुप्राणाः बहुबीनाः बहुहरिताः बहूदकाः वहूत्तिङ्ग पनकदकमृत्तिका यावत् ससंतानकाः, नो यत्र बहयः श्रमणब्राह्मणअतिथिकृपणवनीपकाः यावद् उपागमिष्यन्ति, स एवं ज्ञात्वा नो ग्रामानुग्रामं गच्छेत् ॥सू० ४॥ मडं था, पट्टणं या, जाव रायहाणि चा, यह पूर्वोक्त संयमशील साधु और साध्वी उस प्रकार के सब तरह से सुभीता चाले ग्राम को या नगर को या खेट-छोटे छोटे ग्राम को या मडम्ब-छोटे छोटे शहर को या पत्तन-उपनगर को या यावतू-कबंट-छोटे-छोटे कसबा को या उपनिवेशको या निगम को या द्रोणमुख को या आकर को या आश्रम को राजधानी राजमहल को जानकर 'तो संजयामेव वासावासं उल्लिइज्जा' संयमशील होकर ही वर्षावास अर्थात् वर्षाकाल चातुर्मास्य पर्यन्त निवास करे किन्तु एक ग्राम से दूसरे ग्राम वगैरह में चातुर्मास्य में नहीं जाय, क्योंकि उक्त प्रकारके ग्राम नगर वगैरह में वर्षा काल चौमासा में निवास करने पर साधु और साध्वी की संयम आत्म विराधना नहीं होती इसलिये चातुर्मास्य में एक ही जगह रहना चाहिये ॥ सू० ३ ॥ भ34-नाना शरमा ‘पट्टणं वा जाव रायहाणिं वा पत्तन ५॥२मा यापत् मट નાના કસબામાં અથવા સંનિવેશમાં કે નિગમમાં અથવા દ્રોણમુખમાં ખાણમાં અથવા माश्रममा धानीमा 'तओ संजयामेव' संयमशीद ने 'वासावोस उबल्लिइज्जा' વર્ષાવાસ અર્થાત્ વર્ષાકાળ સંબંધી ચાતુર્માસમાં એક ગામથી બીજા ગામે જવું નહીં કેમ કે ઉપરોક્ત પ્રકારના ગામ નગર વિગેરેનાં ચોમાસામાં નિવાસ કરવાથી સાધુ અને સાથ્વીના સંયમ આત્મ વિરાધના થતી નથી તેથી ચેમાસાના ચાર માસ એકજ સ્થળે निवास १२वा. ॥सू. ३॥ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy