SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ सू० ६६-६७ शय्येषणाध्ययननिरूपणम् वादि रहिता वा एकदा-कदाचित् शय्या भवेत् 'तहप्पगाराहि' तथाप्रकाराभिः उपर्युक्त रूपाभिः 'सेज्जाहि' : शय्याभिः 'संविज्जमाणाहि' संविद्यमानाभिः संप्राप्ताभिः 'पजगहियतरागं विहारं ' प्रगृहीततरकम् सम्यक्तया स्वीकृतं विहारम् समभावेन गृहीत्वा 'विहरिज्जा' विहरेत्निवसेत्. 'णो किंचिवि गिलाइ ज्ना' नो किश्चिदपि लेशमात्रमपि ग्लायेत् विषमादि रूपामु शय्यासु प्राप्ता न किश्चिदपि ग्लानिं कुर्यात् 'समा भवतु शय्या, विषमा वा भवतु, वातानुकूला वातप्रतिकुला वा, सरजस्का चा नीरजस्का या दंशमशकादियुक्ता वा तद् रहिता वा जीर्ण शीर्णा वा सुदृढावा, सोपसर्गा या निरुपसर्गा वा भन्तु सर्वासु समभावेन निवसन् वर्तमानो न ग्लानिं कुर्यात् ॥ ६६॥ ४८७ मूलम् - एस खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्यहिं सहिए सया जज्जा सिबेमि ॥सू० ६७॥ सेजाज्झयणस्स बितीयोदेसो समत्तो ॥ सेजाणाम बिइयमज्झयणं समत्तं ॥ २ ॥ छाया - एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्रयम्, यत् सर्वार्थैः सहितः सदा इति ब्रवीमि ॥६७॥ शय्या ध्ययनस्य तृतीयेोद्देशः समाप्तः । शय्या नाम द्वितीयमध्ययनं समाप्तम् ॥ २ ॥ शय्याओं के प्राप्त होने पर 'पग्गहियतरागं बिहारं विहरिजा' उन्ही शय्याओं को स्वीकार कर सम भाव से शयनादि विहार करे 'णो किंचिवि गिलाइज्जा' कुछ भी मन में ग्लानि या दुःख नहीं करे अर्थात् विषमादि रूप शय्या मिलने पर लेशमात्र भी ग्लानि नहीं करे एतावना चाहे वह शय्या संस्तारक फलक पाट वगैरह सम हो या विषम हो वातानुकूल हो या वात प्रतिकूल हो एवं सरजस्क हो या नीरजस्क हो तथा डांस मच्छर माकण खटमलों से युक्त हो डांस मच्छर वगैरह से रहित हो एवं सोपाधिक हो या निरुपाधिक हो एवं पुराना जूना हो या नया ही हो सभी शय्याओं पर सम भाव से शयन करते हुए પુરાણી કે અત્યંત મજબૂત આવા પ્રકારની શય્યા પ્રાપ્ત થતાં એ જ શય્યાઓને स्पीअरीने 'पहियतरागं विहारं विहरिज्जा' समलापथी शयनादि विहार रखे. 'णो किं चिवि गिलाइज्जा' भनभां पानी है दुःख सगाउवु नहीं अर्थात् विषभाहि રૂપ શય્યા મળે તે પશુ લેશમાત્ર સકોચ પામવા નહી' કહેવાના હેતુ એ છે કે-ચાહે તે શય્યા સ ંસ્તારક ફલક પાટ વિગેરે સમ હૈાય કે વિષમ હોય અનુકૂળ વાયુવાળી હાય કે પ્રતિકૂળ વાયુવાની હાય તથા સરજક ઢાય કે રજ રર્હુિત હાય તથા ડાંસ મચ્છર માકડાથી યુક્ત હાય કે ડાંસ મચ્છર વિગેરે વિનાની હાય તથા ઉપાધિવાળું હાય કે વિના ઉપાધિની હાય તથા જુની પુરાણી હાય કે નવે નવુ... હાય ગમે તેવી શય્યા ઉપર શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy