SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८ आचारांगसूत्रे जर्जानीयात्तर्हि 'तहप्पगाराइं कुलाई निइयाई' तथा प्रकाराणि पूर्लोक्तप्रकाराणि कुलानि नित्यानि नित्यदानयुक्तानि सन्ति अतएव नित्यदानयुक्तत्वादेव 'निइउमाणाई' नित्यप्रवेशानि नित्यं स्वपक्षपरपक्षसाध्वोः प्रवेशो येषु तानि तथाविधानि सन्ति तथा च तथाविधेषु नित्यदानयुक्तेषु कुलेषु नित्यलाभात् संयतवर्गरूपः स्वपक्षः अन्यभिक्षाचरवर्गरूपः परपक्षश्च सर्वोऽपि भिक्षालाभार्थ प्रविशेत् अतस्तानि कुलानि बहुभ्यः स्वपक्षपरपक्षीय साधुभ्यो भिक्षादातव्येति बुद्धया तथाभूतमेव पुष्कलं पाकं विदध्युरिति षटकायवध आपधेत, अल्पीयसि च पाके कृते सति तदन्तरायः कृतः स्यात् तस्मात् तथाविधानि नित्यदानादियुक्तानि 'कुलानि' गृहस्थ गृहाणि 'णो मत्ताए' वा णो पाणाए वा पविसिज्ज वा, निक्खमिज्ज वा' नो भक्तार्थ णो पानार्थ वा प्रविशेद् वा, निष्क्रामेद् वा, तेषु कुलेषु भिक्षार्थ न गच्छेत् इति भावः । एवं लिङ्गव्यत्यासेन सा पूर्वोक्ता भावभिक्षुकी अपि भिक्षार्थ गृहपतिकुल प्रवेष्टुकामा सती यदि तानि कुलानि नित्यपिण्डायपिण्डादि दानयुक्तानि सन्तीति जानीयत्तहि साऽपि भक्तार्थ पानार्थ वा चतुर्विधहारार्थम् तथाविधानित्यदानयुक्तानि कुलानि न गच्छेदिति भावः । सू० १७॥ मूलम्-एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सब्बटेहिं समिए सहिए सया जए तिबेमि ॥सू० १७॥ ॥ पढमोद्देसो समत्तो ॥ छाया-एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्यं यत् सर्वार्थः समितः सहितः सदा यतेत, इति ब्रवीमि ॥ सू० १७॥ प्रथमोद्देशः समाप्तः ॥ इति । 'तहप्पगाराई' इस तरह के कुलाई-घरों में 'नितियाई' नित्य दानवाले होने से 'णितिओमाणाई' अत एव नित्य प्रवेशानि-हमेशा प्रतिदिन स्वपक्ष तथा परपक्ष वाले साधु साच्ची भिक्षा के लिये आते जाते रहे हैं अत एय ऐसे घरों में बहुत अधिक भोजन बनाये जाने से षट् काय वध की संभावना रहती है और थोडे ही पाक बनाने से उन स्वपक्ष-परपक्ष साधुओं के द्वारा अन्तराय-विघ्न बाधा की जा सकी है इसलिये ऐसे कुल में भक्त याने भात दाल वगैरह के लिये 'नो पाणा एवा' दूध चाय वगैरह के लिये ही भाव साधु या भाव साध्वी 'पविसिज वा' जाय भी नहीं और 'णिक्खमिज वा' भिक्षा लेकर निकले भी नहीं ॥सू. १६॥ 'णितिओमाणाई' नित्य २२५६ ५२ ५३ना साधु साध्वी भिक्षा सेवा माय छे. तेथी એવા ઘરોમાં ઘણું વધારે ભેજન બનાવવામાં આવવાથી ષકાય છની હિંસા થવાની સંભાવના રહે છે. અને છેડા પ્રમાણમાં રાંધવાથી તે દરરોજ આવનારા સ્વપક્ષ પર પક્ષના साधुमान म-तराय था सब छ तथा गोवा गाभा णो भत्ताए वा' माहा२ मेग११॥ भा, 'णो पाणाए वा' ५ पाणी विगेरे पान द्रव्य भाट साधु सावीस 'णो पविसिज्ज वा' नही 'णिवखमिज्ज वा' लिखने ५ न . ॥सू. १६॥ श्री. मायागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy