SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे मूलम् - से भिक्खू वा भिक्खुणी वा समाणे वा वसमाणे वा पासवणभूमिं पडिले हिजा, केवलीबूया, 'आयाणमेयं' - अपडिलेहियाए उच्चारावणभूमिए भिक्खू वा भिक्खुणी वा राओ वा वियाले वा उच्चारपासचणं परिद्ववेमाणे, पयलेज वा, पवडेज्ज वा, से तत्थ पयलेमाणे पत्रडेमाणे वा हत्थं वा पायं वा जाव लूसिजा, पाणाणि वा भूयाणि वा जीवाई या सत्ताई वा जाय ववरोवेजा, अह भिक्खूणं पुव्वोवदिट्ठा जाय जं पुवामेव पण्णस्स उच्चारपासवण भूमिं पडिले हेज्जा ॥ सु० ६० || छाया - स भिक्षु व भिक्षुकी वा समानो वा वसन् वा ग्रामानुग्रामं गच्छन् वा पूर्वमेव खलु प्राज्ञस्य उच्चारप्रस्रवणभूमिं प्रतिलिखेत्, केवली ब्रूयात् - अप्रतिलिखितायाम् उच्चारarrant भिक्षु of भिक्षुकी वा रात्रौ वा विकाले वा उच्चारप्रस्रवणं परिष्ठापयन् प्रहख लेद् वा प्रपतेद् वा स तत्र प्रस्खलन वा प्रपतन् वा हस्तं वा पादं वा यावत् लुषयेद, प्राणिनो वा, भूतानि ना जीवान् वा सत्वानि वा यावत्-व्यपरोपयेद्, अथ भिक्षूणां पूर्वोपदिष्टा यावत् यत् पूर्वमेव प्राज्ञस्य उच्चारप्रस्रवणभूमिं प्रतिलिखेत् ॥६०॥ ४७४ टीका - सम्प्रति साधूनां साध्वीनाञ्च मलमूत्रादिपरित्याग भूमेः प्रतिलेखनादिकं कर्तु - माह - ' से भिक्खू वा भिक्खुणी वा' सभिक्षु व भिक्षुकी वा 'समाणे वा वसमाणे वा' समानो वा - जङ्घादिभङ्गप्रयुक्तगमनासमर्थतया एकत्रैव तिष्ठन् वसन् वा मासकल्पादिना एकत्रैव निवासं कुर्वन् 'गामाणुगामं दृइज्जमाणे वा' ग्रामानुग्रामं गच्छन् वा 'पुव्वामेव णं पण्णस्स' पूर्वमेव मलमूत्रादि प्रतिक्षेपात्प्रागेव खलु प्राज्ञस्य विवेकिनः साधोः 'उच्चार पासवण मूमिं' अब साधु और साध्वी को मलमूत्रादि परित्याग के लिये उस मलमूत्रादि परित्याग भूमि को प्रतिलेखनादि करने के लिये कहते हैं टीकार्थ- ' से भिक्खू वा, भिक्खुणी वा समाणे वा वसमाणे वा गामाणुगामं दूइज्माणे वा' वह पूर्वोक्त भिक्षुक और भिक्षुकी हाथ पांव जंघे वगैरह के भंग टूट जाने से गामान्तर में जाने में असमर्थ होने के कारण एक ही जगह रहने वाले या निवास करने वाले मासकल्प विहारी वगैरह साधु या दूसरे હવે સાધુ અને સાધ્વીએ મલમૂત્રાહિ ત્યાગ કરવાની ભૂમિને મલમૂત્ર ત્યાગ કરવા પ્રતિલેખનાદિ કરવાનું કથન સૂત્રકાર કરે છે. अर्थ - ' से भिक्खू वा भिक्खुणी वा' ते पूर्वोस्त साधु रमने साध्वी हाथ, युग, गंधा, विगेरे लांगी तूटी स्वाथी आमान्तर भवाने सशक्त थपाने अरले 'समाणे वा વસમાળે' એક જ સ્થળે રહેવાવાળા માસકલ્પ વિહારી વિગેરે સાધુ બીજા તંદુરસ્ત હાથ भगवाणा साधु 'गामाणुगामं दृइज्जमाणे वा' से गामधी जीन नाम विहार करनारा श्र શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy