SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ स. ४१-४२ शय्येषणाध्ययननिरूपणम् ४३७ उपाश्रयः साधनां साध्वीनाश्च न कल्पते इति शेष: 'तदुपसंहरनाह-तहप्पगारे उवस्सए' तथा प्रकारे पूर्वोक्त रूपे गृहस्थ गृहमध्यमार्गस्थिते उपाश्रये 'णो ठाणं वा नो स्थानं वा ध्यान रूपकायोत्सर्गम् 'सेज्जं वा' शय्या या संस्तारकम् णिसीहियं वा निपीधिको वा स्वाध्यायभूमि 'चेतेज्जा' चेतयेत् कुर्यात्, तथाविधे उपाश्रये वासेन बरपायसंभवात् संयमविराधना स्यादिति भावः ॥५० ४१॥ मूलम्-से भिक्खू वा भिक्खुणी वा से जं पुण उपस्सयं जाणिज्जा इह खलु गाहावइ वा गाहावड्भारिया वा गाहावइमगिणी वा गाहापुत्तो वा गाहावइधूए वा सुण्हा वा धाई बा दासो वा जाव कम्मकरीओ वा अण्णमणमकोसंति वा जाव उद्दति वा णो पण्णस्त णिक्खमण पवेसणाए जावणुचिंताए सेवं जच्चा तहप्पगारे उवस्सए णो ठाणं वा सेज्ज या णिसीहियं या चेतेज्जा ।सू० ४२॥ छाया-स भिक्षुर्वा भिक्षुकी वा स यदि पुनः उपाश्रयं जानीयात् इह खलु गृहपति वां गृहपति भार्या वा गृहपति भगिनी वा गृहपति पुत्रो वा गृहपति दुहिता या स्नुषा वा धात्री वा दासो वा यावत् कर्मकरी वा अन्योन्यम् आक्रोशन्ति वा यावद् उद्रयन्ति वा नो प्राज्ञस्य निष्क्रमणप्रवेशनाय यावद अनुचिन्तायै, स एवं ज्ञात्वा तथा प्रकारे उपाश्रये नो स्थानं या शय्यां वा निषीधिको वा चेतयेत् ॥० ४२॥ टीका-कलहायमानप्रतिवेशिकनिकटो पाश्रयेऽपि साधूनां चासप्रतिषेधमाह-'से क्योंकि-'तहप्पगारे उवस्सए' इस तरह के गृहस्थ गृह के बीच रास्ते के उपाश्रय में रहने से अनेकों अपाय होने की संभावना से संयम विराधना होगी इसलिये इस प्रकार के उपाश्रय में 'णो ठाणं वा सेज्ज या स्थान ध्यान रूप कायो. त्सर्ग के लिये वसति नहीं करनी चाहिये तथा शय्या शयन के लिये संस्तारक संथरा भी नहीं पथरना चाहिये एवं 'णिसीहयं वा चेतेजा' तथा स्वाध्याय करने के लिये भी भूमिग्रहण नहीं करना चाहिये ॥४१॥ अब कलह करने वाले परोशी के निकट वर्ती उपाश्रय में भी साधुओं को ગૃહસ્થ શ્રાવકના ઘરના મધ્યમાંથી માર્ગવાળે છે, તેમાં રહેવું નહીં કેમ કે આ પ્રકારના ગૃસ્થના ઘરની વચમાના રસ્તા વાળા ઉપાશ્રયમાં રહેવાથી અનેક બાધા થવાની સંભાવના पाथी सयभनी विराधना य छे. तेथी 240 रन Glयमा ‘णो ठाणं वा' स्थान-ध्यान३५ यस ४२११ माटे सती ४२पी नडी तथा 'सेज्जं वा' शय्या-सुवा भाटे सथा।५५५ पाथरवेनडी तथा 'निसीहिय वा चेतेज्जा' तथा निषाधि। अर्थात् સ્વાધ્યાય કરવા માટે પણ ભૂમિ ગ્રહણ કરવી નહીં કે સૂ, ૪૧ છે હવે કલહ કરવાવાળા પાડોશીની સમીપના ઉપાશ્રયમાં પણ સાધુઓને વાસ ન श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy