SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ३ सू० ३८ शय्येषणाध्ययननिरूपणम् छाया-स आगन्तु-आगारेषु वा अनुविचिन्त्य उपाश्रयं याचेत, य स्तत्र ईश्वरः, य समधिष्ठाता तान् उपाश्रयम् अनुज्ञापयेत् काम खलु आयुष्मन् ! यथालन्दम् यथापरिज्ञातं वत्स्यामः, यावद् आयुष्मन्तः ! यावद् आयुष्मत उपाश्रय यावत् साधर्मिकाः ततः उपाश्रयं ग्रहीष्यामः, ततः परं विहरिष्यामः॥ सू० ३८॥ टीका-'अथ उपाश्रययाचनाप्रकारं प्रतिपादयितुमाह-'से आगंतागारेसु या अणुवीय' स भाव साधुः आगन्तु-आगारेषु वा अतिथिशालारूपेषु धर्मशालाप्रभृतिषु अनुविचिन्त्य कीदृशः अयमुपाश्रयः ? को वा अस्य स्वामी ? इत्येवं पर्यालोच्य 'उवस्मयं जाएज्जा' उपाश्रयं याचेत उपाश्रये वसितुं याचां कुर्यात्, तदनन्तरं 'जे तस्थ ईसरे' यस्तत्र ईश्वरः तदुपाश्रयस्य स्वामी 'जे तत्थ समहिट्ठाए' यस्तत्र समधिष्ठाता संरक्षणाधिकारी स्यात् स 'तेउवरसयं अणुण्णविन्जा' तान साधून उपाश्रयम् उपाश्रये वसितुम् अनुज्ञापयेत् अनुमति दद्यात्, ततः साधुः उपाश्रयाधिकारिभिः वसितुम् अनुज्ञापितः सन् तान्प्रति प्रतिज्ञाविधि प्रतिपादयितुमाह-'कामं खलु आउसो ! अहालंदं अहापरिणायं बप्तिस्सामो' कामं खलु आयुष्मन् ! अब साधु को उपाश्रय की याचना करने का प्रकार बतलाते हैं टोकार्थ-'से आगंतागारेसुवा अणुवीइ' वह पूर्वोक्त संयमशील साधु आगन्त्रागारेषु आगन्ता अतिथि शालारूप धर्मशाला बगैरह उपाश्रयों का पता लगावे कि यह उपाश्रय किस प्रकारका है और इस उपाश्रय के स्वामी-मालीक कौन है इस तरह जांच पड़ताल कर 'उवस्सयं जाएजा' उपाश्रय की याचना करें अर्थात् उपाश्रय में रहने के लिये वप्तति की याचना करे घाद में साधुके याचना करने पर 'जे तत्थ ईसरे जे तत्थ समहिट्ठाए' उपाश्रय का स्वामी और अधिष्ठाता अर्थात संरक्षाधिकारी मुनि वगैरह 'ते उचस्सयं अणुण्णविजा' उन साधुओंको उपाश्रय में रहने के लिये अनुज्ञा अनुमति दे बाद में वे साधु लोग उपाश्रय के अधिकारीयों द्वारा बसने के लिये अनुज्ञापित होकर उन अधिकारीयों के साथ હવે ઉપાશ્રયની યાચના કરવાનો પ્રકાર બતાવે છે -‘से आगंतागारेसु वा अणुवीई' ते पात सयभशास साधु मन सपा આગંત્રાગાર એટલે કે અતિથિશાળા કે ધર્મશાળા વિગેરે આ ઉપાશ્રય કેવા પ્રકાર છે. એ प्रभारी पियारीन २ ४९।3वी. तथा 'जे तत्थ ईसरे' 21 6पायन। भाती है। छ ? ॥शत ५५२ ४७२. 'उवस्सय जाएज्जा' उपाश्रयनी यायना ५२वी. अर्थात् पाश्रयमा રહેવા માટે વસતિની યાચના કરવી. તે પછી એટલે કે સાધુએ યાચના કર્યા પછી तत्थ समहिदाए' उपाश्रयन भासि४ २५24समाधियारी भुनीम विशेरे हाय 'ते उवस्सयं अणुण्णविज्जा' तेयाये थे साधुमान ५श्रयमा २॥ भाटे मा २।५वी ते પછી એ સાધુઓ ઉપાશ્રયના અધિકારીઓએ રહેવા માટે આજ્ઞા મળ્યા પછી એ અધિકાसीमा पासे प्रतिज्ञा ४२ है 'कामं खलु आउसो' 3 आयुष्मन् श्राप ! तभारी ४२छ। श्री. आय सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy