SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे द्विपक्षं कर्म-द्रव्यतः साधुरूपं, भावतो गृहस्थरूपश्चेत्येवं द्विपक्षं कर्म ते साधवः सेवन्ते, वेषमात्रेण साघुत्वं पट्कायसमारम्भादिना च गृहस्थत्वं भजन्ति तस्मात् 'अयमाउसो !' हे आयुप्मन् ! शिष्य ! इयम् 'महासावजकिरिया यावि भवई' महासावधक्रिया चापि भवति, तस्मात् षटकायसमारम्भादिना संयमात्मविराधनासंमवेन एतादृशे उपाश्रये साधु भिवसति न विधेया, अन्यथा तत्रवासे तेषां महासावधक्रिया दोषः स्यात् ॥सू० ३२॥ मूलम् -इह खल्लु पाईणं वा पडीणं वा दाहीणं चा उदोणं वा संते. गइया सड्ढा भवंति, तेसिं च णं आयारगोयरे णो सुणिसंते भवइ, जाय तं रोयमाणेहिं अप्पणो सअड्डाए तत्थ तत्थ अगारीहिं अगाराइं चेतिताई भवंति तं जहा-आएसणाणि वा जाव भवणगिहाणि वा, महया पुढयीकायसमारंभेणं, एवं महया आउतेउवाउवणस्सइ तसकाय. समारंमेणं जाव अगणिकाये या उजालियपुठवे भवइ, जे भयंतारो जैन साधुमुनि महात्मा 'दुपक्खं ते कम्मं सेवंति' वास्तवमें द्विपक्षका सेवन करते हैं अर्थात् द्रव्य रूप से साधु रूप का भावरूप से गृहस्थ रूपका सेवन इसतरह द्विपक्ष कर्मका ये साधु सेवन करते है एतावता वेषमात्र से साधुपन को और उक्तरीति से षट्काय जीवों के संरंभ आरंभ और समारंम के द्वारा गृहस्थपना को भजते हैं इसलिये 'अयमाऊत्तो' हे आयुष्मन् शिष्य यह 'महासावज किरियायावि भयइ महासावधक्रिया नामका दोष उन साधुओं को लगता है, ऐसा वीतराग भगवान् श्रीमहावीर स्वामी अपने शिष्प रूप गणघर श्रीगौतमादि को उपदेश देते हैं इसलिये उक्तरीति से षट्काय जीवों का समारम्मादि से संयम आत्मविराधना की संभावना, होने से इसप्रकार के उपाश्रय में जैन साधु गण को नहीं रहना चाहिये, क्योंकि इस तरह के उपाश्रय में रहने से उन साधु गणों को महा सायद्यक्रिया नाम का दोष होगा ॥ ३२ ॥ कम्म सेवति' वि५६ ४ातु सेवन रे छ. अर्थात् द्रव्यपाथी साधु५५नु भने लाय રૂપથી ગ્રહસ્થ પણાનું સેવન કરે છે આ રીતે એ સાધુ દ્વિપક્ષ કમનું સેવન કરે છે. એટલે કે વેષ માત્રથી સાધુપણાને અને ઉકતપ્રકારથી ષઙાયના જીના સંરંભ-આરંભ भने समान द्वा२। J७२५ ५९॥ने सेवे छे. तेथी 'अयमाउसो ! ७ मायुभन् शिष्य ! 'महा सावज्जकिरियायावि भवई' मा सावध या नाभन होषो साघुमुनीने दाणे छ, આ પ્રમાણે વીતરાગ ભગવાન મહાવીર સ્વામીએ પોતાના શિષ્યને ઉપદેશ આપેલ છે. તેથી એ પ્રકારથી ષકાયના જીનાં સમારંભાદિ સંયમ આમ વિરાધના થવાનો સંભવ હેવાથી આવા પ્રકારના ઉપાશ્રયમાં જૈનમુનિઓએ રહેવું નહીં. કેમ કે આવા પ્રકારના ઉપાશ્રયમાં રહેવાથી એ સાધુને મહા સાવદ્ય ક્રિયા નામને દેષ લાગે છે. આ ૩૨ છે શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy