SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७६ आचारांगसत्रे रिक सम्रद्धे 'उवस्सए' उपाश्रये 'ठाणं वा' स्थानं या कायोत्सर्गरूपम् ‘सेज्जं वा' शय्या या संस्तारक रूपाम् 'निसीहियं वा' निषीधिको वा स्वाध्यायभूमिम् 'चेतेज्जा चेतयेत्-कुर्यात् सागारिकसम्बद्धो पाश्रये निवासेन पूर्वोक्तरीत्या साधूनां संयमात्माविराधना स्यादिति।सू ०२०। मूलम् -से भिक्खू वा भिक्खुणी वा उच्चारपासपणेणं उव्वाहिज्जमाणे राओ वा विआले वा, गाहावइकुलस्स दुवारवाहं अवगुणेजा तेणे य तस्संधिचारी अणुपविसेज्जा, तस्स मिक्खुस्स णो कप्पइ एवं वदित्तएअयं तेणे परिसइ वा णो वा पयिसइ, उवल्लियइ वा णो वा उवल्लियइ, आवयति वा णोवाआवयति, वदति वा णो वा वदति, तेणहडं अण्णेण हडं, तस्स हडं अण्णस्स हडं, अयं तेणे अयं उवयरए, अयं हंता, अयं एत्थमकासी तं तवस्सि भिक्खू अतेणं तेणं ति संकइ, अह भिक्खूणं पुठवोवदिट्ठा एस वइपणा, एस हेऊ जाव णो ठाणं वा निसीहियं वा चेतेजा ॥सू० २१।। ___ छाया-स भिक्षुर्वा भिक्षुकी वा उच्चारप्रस्रवणेन उद्याध्यमानः रात्रौ वा विकाले वा गृहपतिकुलस्य द्वारभागम् अपावृणुयात् स्तेनश्च तत्सन्धिचारी अनुप्रविशेत तस्य भिक्षुकस्य नो कल्पते एवं वदितुम्-'अयं स्तेनः प्रविशति वा नो वा प्रविशति, उपलीयते वा नो वा उपलीयते, आपतति वा नो वा आपतति, वदति वा नो वा वदति, तेन हृतम् अन्येन हृतम् तस्य हृतम् अन्यस्य हृतम् अयं स्तेनः अयम् उपचारकः अयं हन्ता, अय मत्र अका. पीत् तं तपस्विनं भिक्षुकम् अस्तेनं स्तेनम् इति शङ्केत, अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतुः यावद् नो स्थानं वा शय्यां वा निपीधिकां वा चेतयेत् ॥ ०२१॥ टीका-सागारिकसम्बद्धे उपाश्रये प्रकारान्तरेण साधुनां निवासं प्रतिषेधितुमाह-'स भिक्ख चा भिक्खुणी वा स भिक्षुर्वा भिक्षुको वा सागारिकसम्बद्धोपाश्रये निवसन् 'उच्चार पासवणेणं' उच्चारप्रस्रवणेन मूत्रपुरीपोत्सर्गवेगेन 'उव्वाहिज्जमाणे' उद्वाध्यमानः पीडयमानः 'राओ वा विआले वा' रात्रौ वा विकाले वा विकटसमये 'गाहावइ कुलस्स' गृहपति कुलस्य गृहस्थ सम्बद्धोपाश्रयरूपगृहस्य 'दुवारबाई' द्वारभागम् द्वारमुखम् 'अवगुणेज्जा' टीकार्थ-अब सागारिक उपाश्रय में दूसरे ढंग से साधु के लिये निवास का प्रतिषेध करते हैं-'से भिक्खू वा भिक्खुणी चा उच्चार पासवणेण उच्चाहिज्जमाणे' यह पूर्वोक्त भिक्षुक और भिक्षुकी उस सागारिक उपाश्रय में रहते हुए मलमूत्र હવે સાગરિક નિવાસસ્થાનમાં સાધુને નિવાસ કરવાનો નિષેધ પ્રકારાન્તરથી સૂત્રકાર કહે છે टी-- ‘से भिक्ख वा भिक्खुणी वा' ते पूरित सयभार साधु मन साका 'उच्चारपासवणेण' सा२ि४ निवासस्थानमा २४ीन 'उव्वाहिज्जमाणे राओ व। विओले वा' भसमूत्र त्याग ४२वाना थी राने 400 मसभये 'गाहावइकुलस्स दुवारवाहं अवगुणेज्जा' श्री. आग सूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy