SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७० आचारांगसूत्रे यत् पूर्व कर्म गृहस्थानां कर्तव्यं वर्तते तत् पश्चात्कर्म गृहस्थाः करिष्यन्ति, 'जं पच्छाकम्मं तं पुव्व कम्म' यत् पश्चातकर्म कर्तव्यं तत् पूर्व कर्म प्रथममेव कर्म 'तं भिक्खूपडियाए' तद् भिक्षु प्रतिज्ञया साधनामनुरोधात् -'वट्टमागे करेजा वा' वर्तमानाः प्रवर्तमानाः कुर्युः करि व्यन्ति वा 'णो करेज्जा वा' नो वा कुर्युः, कर्तव्यकर्मणः समयातिक्रमेनापि तत्कर्म करिष्यन्ति एतावता साधूनामनुरोधात् गृहस्था पूर्वकालिकस्नानादिकं पश्चात्करिष्यन्ति पश्चात्कालिकं भोजनादिकञ्च पूर्व करिष्यन्ति तदुपरोधादेव प्राप्त कालमपि भोजनादिकं न करिष्यन्ति तथा च महान्तराय मनः पीडादिदोष समुद्भवः, साधवो वा गृहस्थानुरोधात् पूर्वकालिकमपि प्रत्युपेक्षणादिकं पश्चात्करिष्यन्ति कालातिक्रमेण विपरीतं वा करिष्यन्ति न करिष्यन्ति वा, तथा च संयमात्मविराधना स्यादिति फलितम् तस्मात् 'अह भिक्खू णं पुवो. यदिट्टा एस पइण्णा' अथ भिक्षणां कृते पूर्वोपदिष्टा पूर्व तीर्थकुदक्ता एषा संयमपालन विषयिणी प्रतिज्ञा वर्तते 'एसहेऊ' एष हेतुः 'एयं कारणे' एतत् कारणम् ‘एस उवदेसे' एष उपदेशः पीछे बाद में करेंगे और 'जं पच्छा कम्मं तं पुष्चकम्मं जो पश्चात् कर्म पीछे करने योग्य कर्म होता है उसको साधु के अनुरोध से पहले ही करेंगे या 'मिक्खु पडियाए वट्टमाणे करेजा वा णो करेजा वा' समय बीत जाने से नहीं करेंगे अर्थात् साधुओं के अनुरोध से उस उपाश्रय में रहने वाले गृहस्थ लोग पूर्वकालिक स्नानादि कर्मों को पीछे करेंगे और पश्चात्कालिक भोजनादि को पहले ही करेंगे अथवा उन साधुओं के अनुरोध से ही अवसर प्राप्त होने पर भी भोजनादि नहीं करेंगे इस प्रकार बडा ही अन्तराय विघ्न बाधा मनः पीडाआदि दोष होने लगेगा अथवा साधु ही उन गृहस्थों के अनुरोध से पूर्वकालिक प्रत्युपेक्षणादि कर्मों को पीछे करेंगे या समयातिकम होने से विपरीत भी करेंगे या नहीं भी प्रत्युपेक्षणादि करेंगे इस प्रकार उन साधुओं को संयम आत्म विराधना होगी, इसलिये 'अह भिक्खूणं पुवोवदिट्ठा एस पइण्णा, एस हेऊ, एवं भिक्खुपडियाए वट्टमाणे' ते पडसian साधुन। मनुरोधथी ४श शे. भा२ 'करेज्जा वा णो करेज्जा वा' समय वाती साथी । ५६ १२. अर्थात् साधुभाना अनुरोधथा से ઉપાશ્રયમાં રહેવાવાળા ગૃહસ્થ પૂર્વકાળમાં કરવા ગ્ય સ્નાનાદિ કર્મોને પછી કરે અને પશ્ચાત્ કાલિક ભેજનાદિને પહેલાં જ કરી લેશે. અથવા એ સાધુઓના અનુરોધથી જ અવસર પ્રાપ્ત હોવા છતાં પણ ભેજનાદિ ન પણ કરે આ રીતે ઘણે જ અન્તરાય અર્થાત્ વિઘ બાધા અને મનની પીડા વિગેરે દેષ થવા લાગશે. અથવા સાધુ જ એ ગૃહસ્થના અનુરોધથી પૂર્વકાળમાં કરવા ગ્ય પ્રત્યુપેક્ષણાદિ કર્મોને પાછળથી કરે અને સમયાતિ. કમ થવાથી તેથી વિપરીત પણ કરે અથવા પ્રત્યુપેક્ષણાદિ ન પણ કરે આ રીતે તે साधुमाने सयम माम विराधना थाय छे. तेथी 'अह भिक्खूणं पुवोवदिवा एस पइण्णा' ભાવ સાધુઓ માટે ભગવાન વીતરાગ એવા મહાવીર પ્રભુએ પહેલેથી જ સંયમ પાલન श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy