SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १ सू० ११-१२ पिण्डैषणाध्ययननिरूपणम् २७ मित्यर्थः तदेवंभूतं क्रीताद्याहारजातं विशुद्ध कोटिकमपि यदि आहृत्य प्रकृतिभद्रको गृहस्यो ददाति तदापि 'तं तहप्पगारं' तत् चतुर्विधमपि आहारजातं तथाप्रकारम् आधाकर्मादिदोष दुष्टत्वात् साधुना न ग्रहीतव्य मित्याशयेन "नो पडिग्गाहिज्जा" नो प्रतिगृह्णीयादिति वक्ष्यते, पुनः कीदृशं तत् माहारजातमित्याइ-'पुरिसंतरकडं वा, अपुरिसंतरकडं वा' पुरुषान्तरकृतं वा, अपुरुषान्तरकृतं बा, यो ददाति तस्मात्पुरुषा न्यः पुरुषः पुरुषान्तरं तत्कृतं वा स्यात्, पुरुषान्तराकृतं वा स्यात्, दात पुरुषेणैव वा कृतं स्यादित्यर्थः तथा 'बहिया नीहडं वा अनीहडं वा' बहिः निहतं वा-निर्गतं वा आनीतं वा, अनिहतं या अनिर्गतं वा नानीतं वा स्यात् । एवम् 'अत्तट्टियं वा, अणत्तट्ठियं वा आत्माथिकं वा दात्रा निजायंकृतं वा स्यात्, अनात्मार्थिकं वा नवा आत्मार्थ कृतं स्याद् वा, तथा 'परिभुत्तं वा, अपरिभुत्तं वा तेनैव दात्रा तत् तथाविधम् आहारजातं परिभुक्तं वा उपभुक्तं वा उपभोगविषयी कृतं पा स्यान् अपरिभुक्तं चा अनुपभुक्तं वा अनुपभोगविषयीकृतं वा भवतु इत्याशयेनाह-'आसेवियं वा अणासेवियं वा आसेवितं वा अनासेवितं वा भवतु स्तोकमपि दाना आस्वादितं वा अनास्वादितं चा भवतु किन्तु तदेवमुपयुक्तरीत्या 'आफासुर्य जाव नो पडिगाहिज्जा' अप्रामुकम् सचित्तम् लाकर दिया गया है इस प्रकार के विशुद्ध कोटिक आहार जात को भी यदि कोई प्रकृति भद्रक गृहस्थ 'आहटु चेइए' लाकर देता है तो आधाकमोदि दोष से युक्त समझकर भाच साधु या भाव साध्वी एसे आहार जात को ग्रहण नहीं करें 'तहप्पगारं असणं वा पाणं वा खाइमं साइमं वा' उक्त प्रकार का आहार जात चाहे 'पुरिसंतकडं अन्य पुरुष से किया गया हो या 'अपुरिसंतरकडं' दाता से ही किया गया हो, इसी तरह वह आहार जात 'बहिया णीहडवा' बाहर लाया गया हो या 'अनीहडं या' नहीं लाया गया हो, या 'अत्तट्टियं आत्मार्थिक दाताने अपने लिये ही बनाया हो या 'अणत्तट्टिय वा' अनात्मार्थिक दूसरों के लिए धनाया हो एवं परिभुत्तं वा, परिमुक्त हो या 'अपरिभुत्तं वा' अपरिभुक्त हो तथा 'आसेवियं' आसेचित हो या 'अणासेवियं वा' अनासेवित हो किन्तु उपर्युक्तरीति से वह चतुर्विध आहार जात 'अफासु जाव नो पडिगाहेज्जा' सील १२तु 'अच्छिज्ज' २२छे मानी पासेथा थी 3 मथी सीधेला 'अणिस,' मनिसष्ट पईया विनानी सैयारी वस्तुना या मालिनी २०४ १२ सीधेत 'अभिहडं' २१०५त हस्ये ઉપાશ્રયમાં લાવીને આપેલ આવા પ્રકારના વિશુદ્ધ કોટિના આહારને કઈ પ્રકૃતિભદ્ર ગ્રહસ્થ 'आहटु चेइए' सापान माथे त 'तहप्पगारं' तवा ४२ 'असणं पाणं वा खाइमं वा સામે વા’ અશનાદિ ચતુર્વિધ આહાર આધાકર્માદિ દોષયુક્ત સમજીને સાધુ અને સાધ્વીએ मेव माहार होपवाणी समलनसेवा नही. सेवा प्रा२न। माहार या 'पुरिसंतकडं' भन्य १३५ द्वा२।१२वामां मावेस डाय मगर 'अपुरिस तक हाता स्वय' मनावर राय तभ०४ मे मा त 'बहिया नीहडं वा अनीहडं वा' मा सामां आवसाय मारन सायसाय मा२ हातामे 'अत्तद्वियं वा अणत्तट्टियं वा' पाताने भाट ४२ डाय २५ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy