SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १ सू० १३ शय्येषणाध्ययननिरूपणम् ३५५ मूलम्-आयाणमेयं भिक्खुस्त सागारिए उवस्सए वसमाणस्स इह खलु गाहावइ वा गाहायइभारिया वा गाहावइपुत्तो वा गाहावइघूया या सुण्हा वा जाय कम्मकरी वा अन्नमन्नं अकोसंति वा, पचंति वा, संभंति था, उदविति वा अह भिक्खणं उच्चावयं मणं णियंछेज्जा, एते खल्लु अन्नमन्नं उकोसंतु वा मा वा उक्कोसंतु पचेंतु वा मा वा पचंतु, संभंतु वा मा वा रुमंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुव्वोय. दिट्ठा एस पइण्णा एस हेऊ, जाव जं तहप्पगारे सागारिए उपस्सए णो ठाणं वा सेज्जं वा निसीहियं वा चेतेज्जा ॥सू०१३॥ ___ छाया-आदानमेतत् भिक्षुकस्य सागारिके उपाश्रये वसतः इह खलु गृहपतिर्या गृहपतिभार्या वा गृहपतिपुत्रो वा गृहपतिदुहिता वा स्नुषा वा यावत् कर्मकरी वा अन्योन्यम् उत्क्रोशंति वा पचन्नि वा, रुन्धन्ति वा उद्राययन्ति वा, अथ भिक्षुः उच्चावचं मनः कुर्यात् एते खलु अन्योन्यम् उत्क्रोशन्तु वा मा वा उत्क्रोशन्तु, पचन्तु वा मा का पचन्तु, रुन्धन्तु वा मा वा रुन्धन्तु यावद् मा वा उद्रावयन्तु अथ भिक्षण पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतु: यावत् यत् तथाप्रकारे सागारिके उपाश्रये नो स्थानं वा शय्यां वा निषीधिकां वा चेतयेद् ॥१३॥ टीका-सागारिकोपाश्रये साधोर्निवासः कर्मवन्ध हेतु भवतीत्याह-'आयाणमेयं' आदा. नम-कर्मोपादानकारणम् एतत्-सागारिकोपाश्रयवासो भवति तदाह-'भिक्खुस्स सागारिए उबस्सए वसमाणस्स' भिक्षुकस्य साधोः सागारिके कुटुम्बपरिवारयुक्ते उपाश्रये वसतःनिवासं कुर्वतः कर्मबन्धो मवतीत्याह 'इह खलु गाहावइ बा' इह खलु-सागारिकोपाश्रये गृहनिषीधिका नहीं करनी चाहिये क्योंकि उक्तरीति से सागारिक निवासस्थान में रहने से संयम आत्म विराधना होती है ॥ १२ ॥ टीकार्थ-अब सागारिक उपाश्रय अर्थात् गृहस्थ के मकान में रहने से साधु कोकर्मबन्ध होता है यह बतलाते हैं-'आयाणमेयं, मिक्खुस्स सागारिए उयस्सए वसमाणस्स' सागारिक-अर्थात् कुटुम्ब परिवार युक्त उपाश्रय में रहने से भिक्षुक को कर्मबन्धन होता है-अर्थात् सागरिक घसति में संयमशील 'उवस्सए' निवासस्थानमा ‘णो ठाण वा सेजवा' साधुमे. स्थान श तथा 'निसीहियं वा चेतेज्जा' निपाधि-स्वाध्याय भाटे स्थान अड ४२७ नडी. भ . त प्राथी सा. રિક વસતીમાં રહેવાથી સંયમ આત્મ વિરાધના થાય છે. સૂ. ૧૨ છે હવે સાગરિક નિવાસસ્થાનમાં રહેવાથી સાધુને કર્મબંધ થવાનું સૂત્રકાર કથન કરે–છે. ____ट -'आयाणमेयं भिक्खुस्स सागारिए' मुटु ५ परिवारमा 'उवस्सए वसमाणस्स' ઉપાશ્રયમાં રહેવાથી સંયમશીલ સાધુ અને સાધીને કર્મબંધન થાય છે. અર્થાત્ સાગા श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy