SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १ सू० ११ पिण्डैषणाध्ययननिरूपणम् २५ ___मूलम्-से भिक्खू वा, भिक्खुणी वा, जाव पविढे समाणे से जं पुण जाणिज्जा, असणं वा, पाणं वा, खाइमं वा, साइमं वा अस्स पडियाए एगं साहम्मियं समुदिस्त पाणाई, भूयाइं जीवाई, सत्ताई समारब्भ समुदिस्स कीयं पामिच्चं अच्छिज्ज अणिसट्टे अभिहडं आहट्ट चेएइ तं तहप्पगारं असणं वा, पाणं वा, खाइमं वा, साइमं वा, पुरिसंतरकडं अपुरिसंतरकडं वा बहिया णीहडं वा अणीहडं वा अत्तट्ठियं वा, अणत्तट्रियं वा परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा, अणासेवियं अफासुयं जाय णो पडिगाहिज्जा ॥सु० ११॥ ___ छाया-स भिक्षुको वा, मिक्षुकी वा, यावत् प्रविष्टः सन् स यत् पुनः जानीयात्, अशनं वा, पानं वा, खादिमं वा, स्वादिमं वा, अस्य प्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणिनः भूतानि, जीवान् सत्त्वान् समारभ्य समुद्दिश्य क्रीतं प्रामित्यम् आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् आहृत्य ददाति, तत् तथाप्रकारम् अशनं वा, पानं वा, खादिमं वा, स्वादिमं वा, पुरुषान्तरकृतं वा, अपुरुषान्तरकृतं वा, बहिनिर्गतं वा, अनिर्गतं वा, आत्मार्थिक वा, अनास्मार्थिकं वा. परिभुक्तं वा, अपरिभुक्तं वा, आसेवितं वा, अनासेवितं वा, अप्रासुकं यावद नो प्रतिगृह्णीयात् ।। स० ११ ॥ इति । मर्मप्रकाशिकाटीका-भिक्षाप्रकरणे एव अनेषणीयविशेषपिण्डप्रतिषेधं प्रतिपादयितुमाह-'से भिक्खू वा, भिवखुणी वा, जाव पविढे समाणे-इत्यादि स पूर्वोक्तो भिक्षकः साधुर्वा, भिक्षुको वा साध्वी चा, यावत्-गृहपति कुलं एिण्डपातप्रतिज्ञया भिक्षालाभाशयेन अनुप्रविष्टः सन् वक्ष्यमाणस्वरूपम् अशनादिआहारजातं नो प्रतिगृह्णीयादिति परेणान्वयः, तदाह-स भावभिक्षुः पुनरिति वाक्यालंकारे, यदि जानीयात्-यद् अशनं वा-अन्नम्, पानं ___ अब पिण्ड रूप भिक्षा प्रकरण के सिलसिले में अनेषणीय-आधा कर्मादि दोष से युक्त पिण्ड ग्रहण का प्रतिषेध करते हैं-'से भिक्खू वा भिक्खुणीचा जाय' यह भाव भिक्षु और भाव भिक्षु की यावत्-गृहपति गृहस्थ श्रावक के घर में भिक्षा के लिये 'पविढे समाणे' प्रविष्ट होकर यदि 'से जं पुण जाणिजा' वह ऐसा जान ले कि 'असणं वा पाणं वा खाइमं वा साइमं वा' यह अशन હવે પિંડરૂપ ભિક્ષા પ્રકરણના બહાનાથી અનેષણય આધાકર્માદિ દેષથી યુક્ત પિંડ ગ્રહણને નિષેધ કરતાં કહે છે टीथ-से भिक्खू वा भिक्खुणी वा' ते पूति साधु साथी 'जाव पविद्वे समाणे यावत् ३२५ श्रायना ५२wi लक्षा भवानी छायी प्रवेश परीने से जं पुण एवं जाणिज्जा' ने माना organwi मे आये 3-40 'असणं वा पाणं वा खाइमं व अ०५ श्रीमायारागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy