SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४६ आचारांगसूत्रे वा, अह भिक्खूणं पुण्यवदिट्ठा एस पइण्णा जाय जं तहप्पगारे उवस्सए अंतलिक्खजाए जो ठाणं वा सेज्जं वा णिसीहियं वा चेतेजा ॥ सू० १९ ॥ छाया - स आहत्य चेतितः स्यात् नो तत्र शीतोदकविकटेन वा उष्णोदकविकटेन बा हस्तौ वा पादौ वा अक्षिणी वा दन्तान् वा मुखं वा उत्क्षालयेद् वा, प्रक्षालयेद् वा, नो तत्र उत्सृष्टम् प्रकुर्यात्, तद्यथा - उच्चारं वा प्रस्रवणं वा, खेलं वा सिंघाणं वा वान्तं वा पित्तं वा पूर्ति वा शोणितं वा अन्यतरद् वा शरीरावयवम् वा, केवली ब्रूयात् - आदानमेतत् स तत्र उत्सृष्टम् प्रकुर्वन् प्रचलेद् वा, प्रपतेत् या, स तत्र प्रचलन वा प्रपतन वा हस्तं वा पादं वा यावत् शीर्ष वा अन्यतरद् वा काये इन्द्रियजालम् लूपयेद् वा, पार्णि वा पादं वा यावत् शीर्ष वा अभिहन्याद् वा यावद् व्यपरोपयेद् वा, अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एव हेतु:, एतत् कारणम्, अयमुपदेशः, यत् तथाप्रकारे उपाश्रये अन्तरिक्षजाते नो स्थानं वा शय्यां वा निषधि वा चेतयेद् ॥ सू० ११ ॥ टीका- 'क्षेत्रशय्यामेवाधित्य विशेषं वक्तुमाह से आहह्टु चेइए' सिया स - पूर्वोक्तो उपाश्रयान्तरिक्ष भागः द्विभूमिकादिः आहत्य - लानादिपरिस्थितिवशाद् यदि चेतितः गृहीतः साधुभिराश्रितः स्वात् तर्हि 'गो तत्थ सीओदगवियडेण वा' शीतोदकविकटेन वा प्रासुक शीतलजलेन 'उसिगोदगवियडेन वा उष्णोदकविकटेन वा प्रासुकोष्णोदकेन 'हत्थाणि वा' हस्तौ वा 'पायाणि वा' पादौ वा 'अच्छीणि वा' अक्षिणी वा 'दंताणि वा' दन्तान् वा 'मुहं वा' मुखं वा 'उच्छोलिज्ज वा' उत्सालयेद् वा - सकृत् प्रक्षालयेद् 'पहोएज्ज वा' प्रधा टीकार्थ- फिर भी प्रकारान्तर से क्षेत्र शय्या कोही लक्ष्यकर विशेषता बतलाने के लिये प्रारम्भ करते हैं- 'से आहच्च चेतिते सिया' स-वह उपाश्रय का ऊपर भाग का दुमजला वगैरह यदि कदाच आहत्य - लाचारी से ग्लानादि परिस्थिति यश बिमार साधुओं से गृहीत -आश्रित किया जाय तो उस 'णो तत्थ सीओदगवियडेण वा' उपाश्रय के ऊपर भाग में प्राक शीतोदक से अथवा 'उसिणोदगचियडेण वा' प्रासुक उष्णोदक से हत्थाणि वा पायाणि वा हाथोंको या पादो को या 'अच्छीणि वा दंताणिवा' आखों को या दांतों को या 'मुहं वा आच्छोलेज वा पहो ફરી પણ પ્રકારાન્તરથી ક્ષેત્રશય્યાને જ ઉદ્દેશીને વિશેષતા ખતાવવા માટે પુનઃ થન કરે છે. अर्थ- 'से आहच्च चेतितेसिया' ते उपाश्रयनी उपरना लागभां मे भाग विगेरेनी ઉપર કદાચ લાચારીથી અર્થાત્ ગ્લાનાદિ પરિસ્થિતિને લઈ ખિમાર સાધુી આશ્રિત मुरवामां आवे मेटले } मिमार साधु त्यां वास ४रे तो 'णो तत्थ सोओद्गवियडेण वा ' मे उपाश्रयनी उपरना लगभां प्रासु हटा पाणीधी अथवा 'उसिणोद्गवियडेण वा' आसु गरम पाणीथी 'हत्थाणि वा पायाणि वा साथीने हे यगोने अथवा 'अच्छीणि वा' मांगने 'दंताणि वा' हांताने 'मुहं वा' भोढाने 'अचछोलेज्ज वा पहोएज्ज व वार શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy