SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ६-७ शय्येषणाध्ययननिरूपणम् ३३३ 'पमज्जित्ता' प्रमृज्य-प्रमार्जनं विधाय 'तो' ततः तदनन्तरम् 'ठाणं वा सेज्जं वा निसीहियं वा' स्थानं वा-कायोत्सर्गस्थानं वा, शय्यां वा-संस्तारकस्थानं वा, निपीधिकां वा-स्वाध्यायभूमि 'चेइज्जा' चेतयेत् - कुर्यात् तथा सति प्रासुकत्वेन आधाकर्मादिदोषरहितत्वेन च संयमात्मविराधना संभवात् ॥ सू० ६॥ मूलम्-से भिक्खू वा भिक्खुणी वा से जं पुण एवं उवस्सयं जाणिज्जा असंजए भिक्खुपडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिजा, बहिया वा णिपणक्खु तहप्पगारे उवस्सए अपुरिसंतरकडे बहिया अनीहडे अणिसिटे जाव अणासेविए णो ठाणं वा सेज्जं वा निसीहियं वा चेतेज्जा अह पुण एवं जाणिजा पुरिसंतरकडे बहिया नीहडे गिसिटे जाव आसेविए पडिलेहित्ता पमजित्ता तओ संजयामेव ठाणं वा सेज्जं वा जाव चेइज्जा ॥सू० ७॥ ___ छाया-स भिक्षुर्वा भिक्षुकी वा स यदि पुनः उपाश्रयं जानीयात् असंयतः भिक्षुप्रतिज्ञया क्षुद्रद्वारं महाद्वारं कुर्यात् यथा पिण्डैषणायां यावत् संस्तारकं संस्तरेत् बहिर्वा निस्सारयति, नथाप्रकारे उपाश्रये अपुरुषान्तरकृते बहिरनिहते अनिसृष्टे यावत् अनासे विते नो स्थानं वा शय्यां वा निषीधिको वा चेतयेत्, अथ पुनरेवं जानीयान् पुरुषान्तरकृतं बहिनिहतं निसृष्टं यावत् आसेवितं प्रति लेह्य प्रमृज्य ततः संयतएव स्थानं वा यावत् चेतयेत् ।।सू० ७॥ टीका-अथ क्षेत्रशय्यामेव प्रकारान्तरेण प्रतिपादयितुमाह-'से भिक्खू वा भिक्खुणी वा' स भिक्षु भिक्षुकी या 'से जं पुण उवस्सयं जाणिज्जा' स भाव भिक्षुः यदि पुनरेव वक्ष्यआवासे प्रमार्जन करके ध्यान रूप कायोत्सर्ग के लिये स्थान करे एवं शय्यासंथरा भी बिछाये तथा स्वाध्याय के लिये भूमि को भी ग्रहण करे क्योंकि प्रति. लेखन प्रमार्जन करने से प्रास्सुक अचित्त होने से और पुरुषान्तरकृत वगैरह होने के कारण आधाकर्मादि दोष भी नहीं होसकता अत: इस तरह के उपाश्रय में संयमवान् साधु और साध्वी ध्यान-शयन-स्वाध्याय के लिये रह सकते है॥६॥ अब क्षेत्रशय्या को ही लक्ष्य कर प्रकारान्तर से प्रतिपादन करते हैं टीकार्थ-'से भिक्खू वा, भिखुणी चा से जं पुण एवं उबस्तयं जाणिज्जा' वह पूर्वोक्त संयमवान् भिक्षुक साधु और भिक्षुकी-साध्वी यदि ऐसा वक्ष्यमाण ध्यान३५ यास भाट स्थान ४२ तथा शय्या सस्ता२५ ५५ ५।०२. तया 'निसीहिय वा चेइज्जा' २१॥ध्याय माटे ५४थे भूभने यह ४२५१.. પ્રાસુક અને અચિત્ત હેવાથી તથા પુરૂષાન્તરકૃત હોવાથી આયાકર્માદિ દેવ લાગત નથી તેથી આ પ્રકારના ઉપાશ્રયમાં સંયમશીલ સાધુ અને સાધી એ ધ્યાન શયન અને पायायाम भाट २३ ॥. ॥ श्रीमायागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy