SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ११ सू० १२०-१२१ पिण्डैषणाध्ययननिरूपणम् ३११ 'जवोदगं वा' यवोदकं वा यवप्रक्षालनजलं वा 'आयामं वा' आयामम् वा उष्णवस्तुनः शैत्या. पादकं जलं वा 'सोवीरं वा' सौवीरं वा-काञ्जीजलम् 'सुद्धविग्रडं वा' शुद्धविततं वा स्वच्छं जलम् 'अस्सि खलु पडिग्गहियंसि' अस्मिन् खलु प्रतिग्रहके एवंविधस्य पानकजातस्य ग्रहणे कृने सति 'अप्पे पच्छाकम्मे' अल्पं पश्चात् कर्म स्यात् तस्मात् 'तहेव पडिगाहिज्जा तथैवचतुर्थ पिण्डैषणापदेव प्रतिगृह्णीयात् एवंविधस्य तिलोदकप्रभृतिपानकजातस्य अचित्तत्वेन आधाकर्मादिदोषरहितत्वेन च संयमविराधकत्वाभायात् ।। सू० १२० ॥ मूलम्-इच्चेयासिं सत्तण्हं पिंडेसणाणं सत्तहं पाणेसणाणं अण्णयरं पडिमं पडिवज्जमाणे णो एवं वएज्जा मिच्छापडिवण्णा खलु एते भयंतारो अहमेगे सम्म पडिवन्ने, जे एते भयंतारो एयाओ पडिमाओ पडिजित्ताणं विहरंति, जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि, सम्वेवि तेउ जिणाणाए उवट्रिया अन्नोन्नसमाहीए एवं च णं विहरति ।।सू० १२१॥ ___ छाया-इत्येतासां सप्तानां पिण्डैषणानां सप्तानां पानैषणानाम् अन्यतरां प्रतिमा प्रति. पद्यमानो नो एवं वदेत-मिथ्याप्रतिपन्नाः खलु एते भगवन्तः, अहमेव एकः सम्यक प्रतिपन्नः, ये एते भगवन्तः एताः प्रतिमाः प्रतिपद्य खलु विहरन्ति यांचाहम् एतां प्रतिमा या 'तुसोद्गं वा' तुषोदक-बुस्सा का पानी को अथवा 'जयोदगं वा' यवोदकजय का प्रक्षालन जलको या 'आयामं वा' आयाध-गरम वस्तु को ठंडा करने चाला पानी को अथवा 'सोवीरं वा' सौवीर-कञ्ची का जल कोया 'सुद्धवियर्ड या' शुद्धचितत-स्वच्छ पानी को इस प्रकार जाने कि-'अस्सिं खलु पडिग्गहियंसि अप्पे पच्छा कम्मे, तहेच पडिगाहिज्जा' इस प्रतिग्रह-पात्र में इस प्रकार के तिलोदक वगैरह पानक जात को ग्रहण करने पर थोडा हो पश्चात्कर्म होगा इसलिये तथैव-चौथी पिण्डैषणा के समान ही ग्रहण कर लेना चाहिये, क्योंकि इस तरह के तिलोदक वगैरह पान जात को अचित्त होने से और आधाकर्मादि दोष रहित होने से संयम विराधना नहीं होगी, इसलिये तिलोदक प्रभृति पानक जात को लेने में कोई दोष नहीं है, ॥ १२०॥ मया 'जवोदगं वा' ४१ धोयेस पाणी अथवा 'आयामं वा' १२५ १२तुन ४.१ ४२वा राणेस पण 'सोवीरं वा' ४iod पाणी 424। 'सुद्धविरडं वा' शुद्ध पाणी या प्रमाणे तो है 'अस्सिं खलु पडिग्गहियंसि' । पात्रमा तना तिला विगेरेना पान जतने डर ४२१ाथी 'अप्पे पच्छा कम्मे' या २१ पश्चात् भयरी. 'तहेव पडिगाहिज्जा' ते मे प्रमाणे આગળ કહેલ પાનેષણ પ્રમાણે ગ્રહણ કરી લેવું કેમ કે આ પ્રમાણેના તિલે દક વિગેરે પાનક જાતને અચિત્ત હોવાથી અને આધાકર્માદિ દોષ રહિત હોવાથી સંયમની વિરાધના થતી નથી. તેથી એ રીતના તિલેદક વિગેરે પાનક દ્રવ્યને લેવામાં કઈ પણ દોષ નથી કે સૂ. ૧૨૦ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy