SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ११ सू० ११९ पिण्डैषणाध्ययननिरूपणम् ३०७ मूलम्-अहावरा सत्तमा पिंडेसणा, से भिवस्खू वा मिक्खुणी वा गाहावइकुलं जाव पविटे समाणे बहुउज्झियधम्मियं भोयणजायं जाणिज्जा, जं च अन्ने बहवे दुप्पय-चउप्पय-समण-माहण-अतिहि-किवणवणीमगा णावखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाएजा, परो वा से दिज्जा, फासुयं जाव पडिगाहिज्जा ॥११९॥ इच्चेयाओ सत्त पिंडेसणाओ॥ छाया-अथ अपरा सप्तमी पिण्डैषणा, स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलम् यावत् प्रविष्टः सन् बहूज्झितधर्मिकम् भोजनजातम् जानीयात्, यच्च अन्ये बहवो द्विपद चतुष्पदश्रमण-ब्राह्मण-अतिथिकृपण-वनीपका न अवकाङ्क्षन्ति, तथाप्रकारम् उजिझतधर्मिकम् भोजनजातम् स्वयं वा खलु याचेत परो वा तस्प दद्यात्, प्रासुकं यावत् प्रतिगृह्णीयात्, सप्तमी पिण्डैषणा ॥ सू० ११९ ॥ इत्येताः सप्त पिण्डैषणाः। टीका-अथ सप्तमी पिण्डैपणां प्रतिपादयितुमाह-'अहावरा सत्तमा पिंडेसणा' अथापराअन्या सप्तमी पिण्डैषणा प्रतिपाद्यते तथाहि ‘से भिक्खू वा भिक्खुणी वा' स भिक्षु भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलम् 'जाव पविढे समाणे' यावत्-पिण्डपातप्रतिज्ञयाभिक्षालाभार्थम् प्रविष्टः सन् 'बहुउज्झियधम्मियं' बहूज्झितर्मिकम्-अनेक मनुष्यपशुपक्षि. प्राणि परित्यक्त 'भोयणजायं' भोजनजातम्-अशनादिकमाहारजातम् 'जाणिज्जा' जानी टीकार्थ-अब सातवीं पिण्डैषणा का निरूपण करते हैं-'अहावरा सत्तमा पिंडेसणा-से भिक्खू वा, भिक्खुणी वा, गाहावइकुलं जाव पविढे समाणे अथ-इस के बाद सातवीं पिण्डैषणा कही जाती है-वह पूर्वोक्त भिक्षकसंयमवान् साधु और भिक्षुकी-साध्वी गृहपति- गृहस्थ श्रावक के घर में यावत्पिण्डपात की प्रतिज्ञा से अर्थात् भिक्षा लेने की इच्छा से अनुप्रविष्ट होकर 'बहुउज्झियधम्मियं भोयणजायं' बहु उझित धर्मिक-अर्थात् अनेक मनुष्य पशु पक्षी प्राणियों से परित्यक्त भोजन जात-अशनादि चतुर्विध आहार હવે સાતમી પિંડેષણાનું નિરૂપણ કરવામાં આવે છે – ___ -'अहावरा सत्तमा पिंडेसणा' व सातमी ५ ४२वाय छे. 'से भिक्ख या मिक्खुणी वा' ते पूरित समय साधु सने साथी 'गाहावइकुल जाव' गृहस्थ श्रापना घरभा यावत् लक्ष अपनी ७२७थी 'पवितु समाणे' प्रवेश ४ीन 'बहुउज्झिय घम्मिय भोयणजाय' अनेभासेो भने पशुपक्षी विशेश्ये त्या अशना यतुविध मा २ त भ3-'जं चान्ने बहबे दुप्पयच उप्पय' रे मना माहारने मीन श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy