SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ११ सू० ११७-११८ पिण्डैषणाध्ययननिरूपणम् ३०५ विषस्य शराबादौ स्थापितस्य अशनादिकस्य भोजनजातस्य प्रासुकत्वेन अचित्तत्वात् एषणीयत्वेन चाधाकर्मादिदोषरहितत्वात् संयमविराधकत्वाभावात् ।। सू० ११७॥ इति पञ्चमी पिण्डैषणा बोध्या मूलम् -अहावरा छट्ठा पिंडेसणा, से भिक्खू वा मिक्खुणी वा पग्गहिरमेव भोयणजायं जाणिज्जा, जं च सयट्टाए पग्गहियं जं च परट्राए पग्गहियं तं पायपरियावन्नं तं पाणिपरियावणं फासुयं जाय पडिगाहिज्जा, छटा पिंडेसणा ॥सू० ११८॥ छाया-अथ अपरा षष्ठोपिण्डैषणा, स भिक्षुर्वा भिक्षुकी प्रगृहीतमेव भोजनजातम् जानीयात् यच्च स्वार्थाय प्रगृहीतं यच्च परार्थाय प्रगृहीतम् तत् पात्रपर्यापन्नं तत् पाणिपपिन्नं प्रासुकं यावत् प्रतिगृह्णीयात् षष्ठी पिण्डैषणा ॥ सू० ११८ ॥ टोका -अथ षष्ठी पिण्डैषणां प्रतिपादयितुमाह-'अहावरा छटा पिंडेसणा' अथ अपराअन्या षष्ठी पिण्डैषणा प्रतिपाद्यते-तथाहि ‘से भिक्खू वा भिक्खुगी वा स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा गृहपतिगृहं प्रविष्टः सन् यदि 'पग्गहियमेव भोयणजायं' प्रगृहीतमेव पात्रात् सयः उद्धृतमेव नतु केनचिदपिगृहीतम् एवंविधं भोजनजातम्-अशनादिकमाहारजातम् जात अचित होने से और एषणीय आधाकर्मादि दोषों से रहित होने के कारण संयम चिराधक नहीं होता, इसलिये संयमवान् साधु और साध्वी शरावादि में स्थापित भोजन ले लेवे, यह पंचमी पिण्डैषणा समाप्त हुई ॥११७ ॥ ___टीकार्थ-अब छठ्ठी पिण्डैषणा का निरूपण करते हैं-'से भिक्खू वा भिक्खुणी वा, पग्गहियमेव भोयणजायं जाणिज्जा' वह पूर्वोक्त भिक्षुक-संयमवान् साधु और भिक्षुकी-साध्वी गृहस्थ श्रावक के घर में पिण्डपात की प्रतिज्ञा से अनु प्रविष्ट होकर प्रगृहीत-वटलोही तपेली वगैरह पात्र से तुरत ही निकाला हुआ भोजन जात-अशनादि चतुर्विध आहार जात है अर्थात् अभी तक किसी ने નાદિ આહાર જાત અચિત હોવાથી અને એષણીય-આધાકર્માદિ દ વિનાના હોવાથી સંયમ વિરાધક થતા નથી. તેથી સંયમવાન સાધુ અને સાધ્વી શરાવ વિગેરેમાં રાખેલ આહાર લઈ લેને આ રીતે આ પાંચમી પિંડેષણ સમાપ્ત થઈ છે સૂ. ૧૧૭ છે હવે છઠ્ઠી પિંડેષણાનું નિરૂપણ કરવામાં આવે છે.– टा--'से भिक्खू वा भिक्खुणी वा ते पूरित प्रश्न सयमास साधु भने साध्या गृ९२५ श्रावना ५२भा मा २ प्रालितनी ४२छ।थी प्रवेश ४रे त्यारे ‘पग्गहियमेव' प्रगृहीत અર્થાત્ તપેલી વિગેરેમાંથી તરત જ તાજુ બહાર કાઢયું હોય તેવા અને આ પહેલાં २ यापेक्षा न डाय तवा 'भोयणजाय जाणिज्जा' Hशनाहि यतु°५ मा २ जतने onglन मर्थात् म पडसा ये अहए अरेस डाय से प्रभाये गये भने 'जं च सयदाए आ० ३९ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy